________________
धन्याकथानकम्
१११ देवस्स चलणजुगलं ण वंदियं ताव णागच्छामि त्ति निच्छओ' । तेणावि णिच्छयं णाऊणे जंपियं 'जं तुह रोयइ तं कुणसुत्ति । तओ गया धण्णा । णईए पक्खालिया कर-चरणा । भरिओ सलिलस्स वारओ। पविट्ठा देवहरयं । हविया पडिमा । पूइऊण य पुव्वक्कमेण वंदिया । तओ भगवंतं चेव हियएणुव्वहंती गया सत्थामं । एवं दिणे दिणे करेइ, जाव अन्नम्मि दिणे पुव्वकयकम्मदोसेण संजाओ तीए सरीरे महंतो रोगायंको । तेण ये पीडिज्जमाणीए चिंतियं “अहो ! महमपुण्णता जेणऽज्ज भगवओ वंदणत्थं ण सक्केमि गंतुं, न णज्जइ ‘एवंविहसरीरकारणे किं पि मे भवेस्सइ ?' ता सो चेव भगवं इहलोए परलोए य मह सरणं"। ति झायंती मरिऊण समुप्पण्णा एसा हं तुज्झ धूय त्ति।
अज पुण एयं परमेसरवरबिंबं दद्दूण समुप्पण्णं मे जाईसरणं । तेण कारणेण मए एवं पढियं। जइ उण तायस्स न पच्चओ तो. वाहरावेह भग्गलियं । तओ रण्णा पुच्छिओ दंडवासिओ 'अरे अस्थि एत्थ भग्गलियाहिहाणो कव्वाडिओ ?' । तेण भणियं 'देव ! अत्थि' । राइणा भणियं 'सिग्घमाणेहि' । तओ कंपंतसव्वंगो आणीओ झत्ति तेण सो । रण्णा अभयपयाणाइणा समासासिऊणं पुच्छिओ 'किमत्थि का वि तुज्झ भज्जा ?' । तेण भणियं 'देव णत्थि संपयं, पुव्वं पुण आसि धण्णा णाम, किंतु पणरसमं वरिसं मयाए तीसे वट्टई' । तओ राइणा भणियं 'भद्द ! किं दरिसि] जइ सा तुज्झ ?' । तेण भणियं ते(दे)व! किं मयाणि कत्थ दीसंति ?'। राइणा भणियं 'दीसंति चेव, जओ चिट्ठइ पच्चक्खा चेव एसा तुह भारिया' । तेण जंपियं ‘ण एसा मह भारिया किंतु तुम्ह धूय'त्ति । तओ रयणप्पहाए भणियं ‘अरे मुरुक्ख ! सा चेवाहं तुज्झ भारिया धण्णाहिहाणा एयस्स भयवओ सयलदेवाहिदेवस्स तियसिंदविंदवंदिजमाणचरणारविंदस्स चिंतामणि-कामधेनु-कप्पपायवऽन्भहियस्स पूयाइप्पहावेणं सयलकलाकलावाइगुणकलिया रायधूया संजाय म्हि'। साहियाई एगंतरमियहसियाइयाणि सव्वाणि सपच्चयाणि चिण्हाणि । तओ तेण जंपियं 'देव ! संभवइ एयं जओ जाणइ एसा मह दइयासंतियाणि रहस्साणि' । तीए भणियं 'पुव्वं ताव मए भण्णमाणेणावि ण पडिवण्णं तए मह वयणं ता संपयं पि करेहि जिणपूयाइयं धम्माणुट्ठाणं, जेण जम्मंतरे वि ण होसि एवंविहदुक्खाण भायणं' । तओ गुरुकम्मयाए जाहे ण किंचि पडिवजइ धम्मवयणं तओ 'अहो । असुहकम्मपरिणई जेण एवंविहे वि पच्चए ण पडिवजइ एस धम्मति चिंतिऊण किंचि उचियं दाऊणावहीरिऊण तं, धम्माभिमुहं च काऊण पभूयलोयं उठ्ठिया रायदुहिया रायाइनीसेसलोगो य । गयाणि य सव्वाणि सट्ठाणं ति ।
१. सं० वा० सु० ‘ण जं तुह॥ २. सं० वा० सु० सत्थानं ॥ ३. सं० वा० सु० वि ॥ ४. ला० मज्झाउण्णया ॥ ५. ला० सरबिंबं ॥ ६. ला० 'वेहि ॥ ७. ला० °णा आइटुं सि ॥ ८. सं० वा. सु० सि
ओ पुः ॥ ९. सं० वा० सु० “ए त्ति तीसे ॥ १०. सं० वा० स० त्ति । स्य ॥ ११. ला० तह भज्जा ध ॥ १२. ला. याणि य ए॥ १३. ला. 'हो कम्मप ॥ १४. ला. हं काऊ ॥