________________
धन्याकथानकम्
अंगाइँ मलइ को वि हु, को वि हु सलिलेणे सिंचई तुरियं । को विहु वीयइ वरतालियंटवाएण अणवरयं ॥ १ ॥
१०९
गोसीसचंदणेणं सरसेणं को वि लिंपई देहं । को वि हु तुरियं तुरियं गंतुं रायस्स पासम्मि ।।२।। विण्णवर्इ ‘देव ! परितायह त्तिण यै किंचि कारणं मुणिमो । किंतु अवत्था गरुई वट्टइ कुँमरीऍ देहम्मि’॥३॥
तओ राया तं निसामिऊण बोहोल्ललोयणो संभमवसखलंतवयणो ‘अरे ! वाहरह तुरियं विज्जं 'ति भणमाणो जच्चतुरंगमारूढो झड त्ति गओ जिणमंदिरं । तयणुमग्गेण य सिरिकंतादेवीपमुहमंतेउरं, सामंत - मंति:- पउर- र - लोगो य । इत्थंतरम्मि य सुमरेऊण पुव्वजाई लद्धचेयणाउट्ठिया कुमरी । रण्णा य उच्छंगे णिवेसिऊण पुच्छिया 'वच्छे ! किमेयं ?' । तीए भणियं—
‘अड़इहिं पत्ता णइहिँ जलु तो विण हा हत्थ ।
अम्मो ! तसु कव्वाडियह अज्ज विसा इ अवत्थ' ॥४॥
राइणा भणियं 'वच्छे ! ण किंचि एयमवगच्छामो ।' तीए संलत्तं 'ताय ! उवविसावेह लोयं, होह दत्तावहाणा, जेण सव्वं सवित्थरं साहेमि एयस्स दूहयस्स अत्थं' । वयणाणंतरं च पडिहारेण णिवेसिओ सव्वो वि लोगो । राइणा वि भणियं 'वच्छे ! दत्तावहाणो चेवाहं ता साहेहि सव्वं । रयणप्पहाए भणियं
अत्थि ताव तुम्हाण पसिद्धं चैवं एयं सिरिवद्धणं णाम णगरं । इत्थ य अत्थि आजम्मदरिद्दोवहओ पइदिणं कट्ठभारयाऽऽणयणजणियभोयण ऽच्छायणवित्ती भग्गलिया - हिहाणो
कव्वा । तस्स य धन्ना णाम भारिया । ताणि य पइदिणं पच्छिमरयणीए उत्तरिऊण इमं महोदयं महाणां वच्वंति कट्ठाणं । सीसारोवियभारगाणि समागच्छंति जाव एस जो उज्जाणस्स अदूरसामंते वडरुक्खो, तस्स य छायाए वीसमेऊण नगरं पविसंति । अन्नम्मि दिणे वीसमंती
ओ भत्ता धणा 'नाह ! मम तिसाए कंठो सुसइ, ता जइ तुमं भणसि तो हं णईए पाणियं पिबित्ता समागच्छामि ।' तेण भणियं 'भद्दे ! घरं पि नाइदूरत्थं, ता तत्थेव वच्चामो ।' तीए भणियं ‘बाढं तिसार्भिर्भूय म्हि’। तेण भणियं 'जइ एवं तो सिग्घमागच्छाहि ।' गया य सा । पाउं च पाणियं
१. सं० वा० सु० 'लेहिं सिंचए ॥ २. सं० वा० सु० 'इ को वि परि ॥ ३. सं० वा० सु० वि ॥ ४. सं० वा० सु० कुमरिस्स देह° ॥ ५. सं० वा० सु० बाहल्ल' ॥ ६. सं० वा० सु० 'ण सिरि ॥ ७. सं० वा० सु० 'णा य उ° ॥ ८. ला० कुमारी ॥ ९. ला० भूहा ॥ १०. सं० वा० सु० अम्मी ॥ ११. सं० वा० सु० 'व सिरि ॥ १२. सं० वा० सु० ‘दरिद्दो' ॥ १३. ला० णवित्ती ॥ १४. सं० वा० सु० वच्चामि ॥ १५. सं० वा० सु० 'भूया तेण ॥