________________
१०८
सविवरण मूलशुद्धि प्रकरण प्रथम स्थानके
१७. धन्याकथानकम् __ अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे महोदयाणईए पच्चासण्णं सिरिवद्धणं णाम णयरं। तत्थ य दरियारिमत्तमायंगघडाकुंभनिन्भेयपच्चलपउट्ठकंठीरवो सिरिवम्मो णाम राया । तस्स य सयलं ते उरप्पहाणा निजियरइरू वलावण्णा सिरिकंता णाम महादेवी । ताणं च जम्मंतरोवजियपुण्णपब्भारसंजणियविसिट्ठविसय सुहमणुहवंताणं वच्चए कालो । अन्नया य देवी फल-फुल्लरेहिरं णियकंतिविच्छाइयासेसवणलयं कप्पलयं सुमिणे पासेत्ताणं पडिबुद्धा । साहियं च जहाविहिणा सुमिणयं दइयस्स । तेण वि समाइलैं जहा 'देवि ! तुह सयलविलयायणप्पहाण बहुजणोवगारिणी धूया भविस्सइ । देवी वि एवं होउत्ति अभिणंदिऊण गया सट्ठाणं । तओ तं चेव दिणमाइं काऊण पवड्डमाणगब्भा पूरेज्जमाणजिणबिंबपूया-ण्हवणाइडोहला नियसमए य पसूया देवी । दिट्ठा य नियपहाजालेणोज्जोयंती तमुद्देसं दारिया । निवेइओ य धूयाजम्मो णरेंदस्स । तेणावि जहोचियं ठिइपडियं काऊण निव्वत्तसुइजायकम्माए पइट्ठियं णाभं धूयाए रयणप्पभ त्ति । सा ये निव्वाय-निव्वाघाय-गिरिकंदरसमल्लीण व्व चंपयलया वड्डइ देहोवचएण, सुक्कपक्खचंदलेह व्व कलाकलावेण य, जाव जायाचोद्दसवारिसिय त्ति । तओ दासचेडियाचक्कवालसंपरिवुडा कंचुइसमेया पाइक्कवंदसंपरिखित्ता सुवण्णमयजंपाणारूढा हिंडइ पइदिणं अभिरममाणी उज्जाण-वावि-दीहियासरोवराईसु ।
__ अन्नया भणिया पियंकरियाऽहिहाणाए दासचेडीए ‘सामिणि ! न कयाइ अम्हे महोदयानइतीरट्ठिय उज्जाणेसु गयाओ, ता जइ सामिणीए पंडिहासइ तो तत्थ गंतूण उजाणसिरिं नई च पेच्छामो' । तओ सा सहरिसं ‘एवं होउ'त्ति जंपमाणी गया तत्थ । अवलोइया य परिपेरतेसु भमिऊण महानई, पविठ्ठा य कोउगेण नईतीरट्ठियं वरोज्जाणं । तत्थ य असोय- पुण्णाय-नायहिंताल-ताल-तमाल-सरल-सज्जऽजुण-सहयार-चंपय-बउल-तिलय-लउय- छत्तोयसत्तिवण्णाइपहाणतरुवरमज्झट्ठियं पेच्छइ अदब्भसरयब्भविब्भमं जिणमंदिरं। तं च दळूण हरिसुप्फुल्ललोयणा जाव पविसइ ताव दिट्ठा अंकमहारयणविणिम्मिया भयवओ चंदप्पहसामितित्थंकरस्स पडिमा । 'कहिं मण्णे मए एसा पडिया एयं च मंदिरं दिढ'ति ईहाऽपूहमग्गणगवेसणं कुणमाणी मुच्छावसविमउलमाणलोयणा पव्वायंतवयणकमला थरथरंतसव्वंगोवंगा विमुक्कसंधिबंधणा धसत्ति धरणीयलम्मि निवडिया । तओ पच्चासण्णपरियणो 'किमेयं किमेयं ?' ति हाहक्कंदपरो विविहाओ चेट्टाओ काउमाढत्तो । अवि य
१. सं० वा० सु० 'द्दीवे भारहे ॥ २. सं० वा० सु० णाम देवी ॥ ३. सं० वा० सु० ‘यविसय ॥ ४. ला० “प्पह त्ति ॥ ५. ला० वि ॥ ६. सं० वा० सु० या [च] उदसवरि ॥ ७. सं० वा० सु० पहासइ ॥ ८. सं० वा० सु० हिंताल-तमा' ॥ ९. ला० 'सत्तव ॥ १०. ला० हरिसप्फु ॥ ११. ला० यलं संनिव' ॥