________________
१०४
सविवरणे मूलशुद्धि प्रकरणे
होइ बले वि य जीयं, जीए वि पहाणयं तु विण्णाणं । विण्णाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती ॥८८॥ सीले खाइयभावो, खाइयभावे वि केवलं णाणं ।
केवलिए पडिंउण्णे पत्ते परमक्खरे मोक्खो ॥८९॥(प० व० गा० १५६-१५९) [?'लभ्रूणं' ति, ‘लब्ध्वा' प्राप्य ।] ‘अलद्धपुव्वं' ति अलब्धपूर्वम्-अप्राप्तप्रथमम् । तथा हि
अट्ठविहकम्मतलसीससूइसरिसस्स मोहणिजस्स । उदहीसरिणामाणं इगुहत्तरिकोडिकोडीओ ।।१०।। जइया जिएहि खवियाओ होंति करणेणऽहापवत्तेण ।
तइया अउव्वकरणं काउं पावंति सम्मत्तं ।।९१।। "जिणाणं'ति जिनानां मोहमहाराजनिर्मूलोन्मूलनावाप्तजयपताकानाम् । ‘आणाए'त्ति आज्ञायां-तदादेशलक्षणायाम् । 'प्रवर्तितव्यं' प्रवृत्तिर्विधेया । किमविशेषेण ? नेत्याह-'विसेसओ' विशेषत: तदन्यसमधिकतया । ‘सत्तसु'त्ति सप्तसु-सप्तसङ्ख्येषु, स्थानकेषु पात्रविशेषेषु बिम्बादिष्विति वृत्तार्थः ॥१६॥
इदानीं सप्त, स्थानकान्येव नामतः प्रतिपादयंस्तत्कृत्यादेशं वृत्तेनाऽऽहबिंबाण चेईहर-पुत्थयाणं, जिणाण साहूण य संजईणं ।
आणारुईसावय सावियाणं, समायरेजा उचियं तमेयं ।।१७।। 'बिंबाणं'ति (ण'त्ति) बिम्बानां प्रतिकृतीनाम् । तथा 'चेईहराणं'ति चैत्यगृहाणां= बिम्बाधारभवनानाम्। तथा ‘पुत्थयाणं'ति पुस्तकानां पत्रसञ्चयलिखितागमानाम् । 'जिणाणं'ति (ण'त्ति) जिनसम्बन्धिनाम् । अग्रेतनपदचकारस्यावधारणार्थस्यात्र सम्बन्धात्, तेन जिनानामेव सम्बन्धीनि यानि बिम्ब-चैत्यगृह-पुस्तकानि, न शाक्यादिसत्कांनि । तथा ‘साहूण'त्ति साधूनां सत्क्रियादिगुणान्वितयतीनाम्, यत एवंगुणा एव साधवो भवन्ति । उक्तं च
यः सत्क्रियाप्रवृत्त: सज्ज्ञानी निस्पृहः क्षमासहितः ।
धर्मध्यानाभिरतश साधुरिति कथ्यते सद्भिः ।।१२।। १. ला० य ॥ २. ला. “डिपुण्णे ॥ ३. ला० द्धउव्वं ॥ ४. सं० वा० सु० “सरणा' ॥ ५. ला० 'कोडको ॥ ६. सं० वा० सु० °या होंती कर।। ७. सं० वा० सु० शेषेणेत्याह ॥ ८. ला० पोत्थयाणं ॥ ९. ला० 'क्षमादियुतः ॥