SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०० सविवरणे मूलशुद्धि प्रकरणे कहवि एगवारं, तओ पच्छा भलेस्सामि(मो)' । जणणि-जणएहि य भणिओ जहा 'अम्हऽवरोहेण वि अज णिच्छएणं गंतव्वं' । गुरुणिग्गहछिंडियं च चित्ते भाविऊण गओ सो । वंदिया भिक्खुणो विज्जाभिमंतियं च दिण्णं से तेहिं फलं । पुव्वब्भासेण य भक्खियमणेण । परावत्तियभावो य समागओ गेहं । भणियाणि माणुसाणि जहा लहुं मम गिहे भिक्खूण भोयणं सजेह' । तओ हट्ठ-तुट्ठाणि ताणि तहा काउमाढत्ताणि । देवई य भत्तुणो चलचित्तत्तणमसद्दहंती गया गुरुसमीवे । कहिओ वुत्तंतो । तेहि वि समप्पिओ पडिजोगो । दिण्णो तीए तस्स। जाओ सहावत्थो । तओ पुच्छियं तेण 'किमेयं ?' ति । माणुसेहिं भणियं 'तए भिक्खूण भोयणं सज्जावियं' ति । तेण भणियं ‘णाहं जिणजइणो मोत्तूण अन्नेसिं धम्मट्ठा पयच्छामि' । कहिओ य देवईए सव्वो वि परमत्थो । तओ 'गुरुणिग्गहेण मणागं छलिओ मिति भणंतेण ‘फासुएसणिज' ति काऊण पडिलाहिया मुणिणो । [देवानन्दकथानकं समाप्तम् । १६.] तदेवं गुरुनिग्रहेण किञ्चिदकल्प्यमपि कुर्वन् नातिचरति दर्शनम् । परं ‘कियन्त ईदृशा गुरवो भविष्यन्ति?' इति मत्वाऽऽदित एव न विधेयम् । 'छ छि(च्छिं)डियाओ'त्ति ‘षड्' इति संङ्ख्या, 'छिण्डिका:' अपवादा: 'जिणसासणम्मि त्ति, 'जिनशासने' अर्हद्दर्शन इति वृत्तार्थः ।।१२।। व्याख्यातं मूलद्वारवृत्ते छिण्डिकाद्वारम् । साम्प्रतं स्थानकद्वारं विवृण्वन् वृत्तमाह अत्थी य णिच्चो कुणई कयाई, सयाइँ वेइए सुहा-ऽसुहाई । णिव्वाणमत्थी तह तस्सुवाओ, सम्मत्तठाणाणि जिणाहियाणि ।।१३।। 'अत्थी य' त्ति ‘अस्ति' विद्यते, चकारस्यावधारणार्थत्वादस्त्येवेति, जीव इति गम्यते, तत्प्रतिपादकचिलैरिति । उक्तं च चित्तं चेयणसण्णा विण्णाणं धारणा य बुद्धी य । ईहा मई वियका जीवस्स उ लक्खणा एए ।।७२।। (दश० नि० गा० २२४) जो चिंतेइ 'सरीरे णत्थि अहं' स इह होइ जीवो त्ति । ण हु जीवम्मि असंते संसयउप्पायगो अन्नो ।।७३।। (दश० भा० गा० २३) १. सं० वा० सु० 'ट्ठाणि तहा ॥ २. ला० यं । तेण ॥ ३. पु० संज्ञकप्रतौ एतत् 'छलिओ' शब्दगत 'लिओ' इत्यत आरब्धस्य प्रस्ततग्रन्थस्य ९६तमपष्ठस्य त्रयोदशीपंक्तिगत 'पडिलाहिया' शब्दान्तर्गत 'ला' विस्तृतसन्दर्भस्य स्थाने, तथा ला० संज्ञकप्रतौ अत्र सूचित ' लिओ' इत्यत आरब्धस्य प्रस्तुतग्रन्थस्य ९९ तमपृष्ठस्य द्वितीयपंक्तिगत पूरेमि' इत्येतत्पर्यन्तस्य विस्तृतसन्दर्भस्य स्थाने शीलाङ्काचार्यकृताऽऽचाराङ्गसूत्रवृत्तेर्द्वितीयाध्ययनप्रथमोद्देशकवृत्तिगत: सन्दर्भ उपलभ्यते ॥ ४. सं० वा० सु० सङ्ख्यापवादाङ्घि (श्छि)ण्डिका 'जिण ।। ५. सं० वा० सु० "म्मि जिन ॥ ६. सप्तमवृत्ते ॥ ७. सं० वा० सु० वि ॥
SR No.022286
Book TitleMulshuddhi Prakaranam Part 01
Original Sutra AuthorN/A
AuthorDharmdhurandharsuri, Amrutlal Bhojak
PublisherShrutnidhi
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy