________________
देवानन्दकथानकम् सुराष्ट्राश्रावककथानकम् । तच्च प्राग्दूषणद्वारे प्रतिपादितमिति ।
इदानीं षष्ठछिण्डिका । तत्र ‘गुरुणिग्णहो य' त्ति सूत्रम् । गुरव:-मातृ-पितृप्रभृतयः । यत उक्तम्
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ।।७१।। तेषां निग्रह: निश्चय: ‘एतदेवमेव कर्तव्यम्' इत्येवंरूपः, तेनाप्यकल्पनीयमपि कुर्वन् न विराधयति सम्यग्दर्शनम् । अत्र च कथानकम्
[१६. देवानन्दकथानकम्] अत्थ इहेव जंबुद्दीवे दीवे भारहे वासे वच्छाजणवयालंकारभूया कोसंबी णाम णगरी । तत्थ य महाधणवई धणदत्तो णाम सेट्ठी । तस्स य रूवाइगुणगणालं किया जीवाऽजीवाइपयत्थवित्थरवियक्खणा जिणसाहुपयपंकयमहुयरी अत्थि देवई णाम कण्णगा । सा य घरोवरि कंडुगलीलाए ललमाणी दिट्ठा पाडलीउत्तपुरागयभिक्खुभत्तसिरिदत्तसेट्ठिसुएण देवाणंदेणं । तं च दद्दूण विसमसरसरपसरनिवायविहुरिज्जमाणमाणसेणं चिंतियमणेणं ‘अहो ! रूवाइसओ, अहो ! कलाकोसल्लपगरिसो, ता वरावेमि एयं' ति । पेसिया णियपहाणपुरिसा तीए वरणत्थं । 'अण्णधम्मिओ' त्ति काऊण ण दिण्णा पिउणा । तओ तीए लोभेण संजाओ कवड-सावगो। णिरंतरसिद्धंतायन्नणाईहि य परिणओ सम्मं धम्मो, जाओ मेरु व्व णिप्पकंपो । तं च तारिसं दळूण दिण्णा पिउणा से कण्णगा । समुव्बूढा य महाविभवेणं । गओ तं घेत्तूण सणगरं । 'भिण्णधम्माणि मायापित्ताणि' त्ति कयं जुयहरयं । तओ य
जिणपूयण-वंदण-ण्हवण-जत्त-बलिकरणमाइणिरयस्स ।
सज्झाय-ज्झाणपरायणस्स जइसेवणजुयस्स ।।१।। पत्तम्मि विविहदाणं देंतस्स कुतित्थिए चयंतस्स । जा जाइ कोई कालो जणणी-जणगाइ ता तस्स ।२।
भणियाइँ भिक्खुएहिं 'किं सो तुम्हाण सन्तिओ पुत्तो।
अच्वंतं भत्तो वि हु णाऽऽगच्छइ अम्ह पासम्मि?' ॥३॥ तो तेहिं कहिओ सव्वो सवित्थरो से वुत्तंतो ! भिक्खुएहिं भणियं 'जइ एवं ताआणेह
१. दृश्यतां ६४ तमे पत्रे जिनदासकथानकम् ॥ २. सं० वा० सु० ‘रपसर° ॥ ३. ला० माया-वित्ताणि ॥ ४. ला० को वि ॥ ५. ला० तओ तेहिं ॥ ६. ला० तो कहिं (हं)चि आणेह एक्कवारं ॥