________________
सविवरणे मूलशुद्धि प्रकरणे
१५. कुलपुत्रकथानकम् अत्थि एगत्थ गामे एगो कुलपुत्तगो । सो य अन्नयाकयाई साहुसंसग्गीए जाओ सावगो। तओ तेण पुव्वपरिचियदेवयाणं परिचत्तं पूयणाइयं, करेइ भत्तिं देव-गुरूणं । अपि य
काऊण महापूयं वंदइ तिक्कालियं जिणवरिदे । ताण बलि-ण्हवण-जत्ता-महूसवे कुणइ अणुदियहं ।। भत्तिभरणिब्भरोब्भिज्जमाणरोमंचकंचुयसणाहो । पप्फुल्लवयणकमलो आणंदपवाहपुन्नच्छो ।।२।। 'धन्नो कयउन्नो हं' एवंविहभावणाएँ जिणमुणिणो । पइदियहं पडिलाभइ तह चेव य पज्जुवासेइ ।।३॥
एवंविहं च तं दद्दूण एगा पुव्वपरिचियदेवया पओसमावण्णा मग्गइ पुणो पुव्वपवत्तं पूओवयारं .। ण य सो तीए उत्तरं पि पइच्छइ । तओ तीए भणियं 'जाणिहिसि जइ ण पडिवज्जिहिसि मम वयणं ?' । तेण भणियं 'कडपूयणे ! को तुज्झ बीहेइ ?' । तओ तीए अहिययरपउट्ठाए गावीहिं समं गओ समाणो सगावीओ चेव अवहरिओ से पुत्तो । तेण वि सव्वायरेण गवेसिओ ण य दिह्रो । तओ आउलीहूओ एसो । एत्थंतरम्मि य तीए देवयाए आवेसिया एगा वुड्डणारी, उव्वेल्लियमंगं, कंपाविया सिरोहरा, विहुणिया करयला, आहयं भूमिवटुं, पयत्ता जंपिउँ
'एत्तियमित्तेणं चिय किं भद्द ! समाउलो तुमं जाओ ? ।
अण्णं पि पेच्छ जमहं करेमि तुह दारुणं दुक्खं ॥४॥ जेणऽट्टदुहवसट्टो जीवियववरोवणं अकालम्मि । पाविसि, इय णाऊणं मह पूयं कुणसु अवियप्पं' ।५।
पभणइ तओ य सड्ढो 'जं रोयइ तुज्झ किं पि अन्नं पि।
तं कुणसु, तह वि अहयं ण तुज्झ पूर्व करेस्सामि' ॥६॥ णाऊण णिच्छयं सावगस्स जंपेइ देवया एवं । 'तह वि हु पत्तियखंड पि देसु मा कुणसु निब्बंध' ।।७।। तो देवयाभियोगं कलिऊणं सावगो इमं भणइ । 'जइ एवं तो जिणवरपडिमा हेम्मि ठायव्वं ।।८।। जिणपूयणं कुणंतो तुह वि खिविस्सामि पत्तियाखंडं' । तं पडिवज्जइ तो सा आणइ पुत्तं सगावीयं ॥९॥ एवं तु णिक्कलंकं सम्मत्तं पालिऊण एसो वि । जीयस्संते पत्ते संपत्तो देवलोगम्मि।।१०।।
[कुलपुत्रकथानकं समाप्तम् । १५.] अधुना पञ्चमछिण्डिका । तत्र 'कंतारवित्ति' त्ति सूत्रम् । कान्तारं छिन्नापाताटवीप्रभृति, तत्र वृत्ति:-वर्तनं निर्वाहस्तयाप्यकल्प्यमपि समाचरन् नातिचरति सम्यक्त्वम् । अत्र च
१. ला० कयाइ ॥ २. ला० बीहइ ॥ ३. ला० "उं, अवि य-ए" ॥ ४. ला० यं परिविहेमि ॥ ५. सं० वा० सु० म्मि कायव्वं ॥ ६. ला० "म्मि ॥१०॥ त्ति । अधु ॥ ७. सं० वा० सु० 'ना पर्वताट' ॥