________________
जिनदेवकथानकम्
सम्प्रति बलाभियोगछिण्डिका । तत्रे च ' बलाभियोगो' त्ति सूत्रावयवः । 'बल' ति बलात्कारेण बलवता केनचित् किञ्चित् कार्यमाणोऽपि नातिचरति दर्शनम् । अत्र कथानकम्—
९७
[१४. जिनदेवकथानकम् ]
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे संखवद्धणो णाम गामो । तत्थ य सावयकुलसमुब्भूओ जीवा -ऽजीवाइपयत्थवित्थरवियक्खणो सामाइयाइकिरियाणुट्ठाणणिरओ मेरु व्व णिच्चलसम्मत्तो जिणदेवो णाम सावगो, ण य कयाइ कस्स वि उवरोहेणावि धम्मविरुद्धमायरइ ।
सो य अन्नया कयाइ पट्ठिओ गामंतरं । अंतराले य मिलिओ महामिच्छद्दिट्ठिणो णियसालयस्स महेसरदत्तस्स । कया समालिंगणदाणाइया उचियपडिवत्ती । पुच्छिओ य ते जिणदेवो ‘भाउय ! कत्थ तुमं पत्थिओ ?' । तेण भणियं 'धूयाणयणत्थं वसंतपुरणगरं' । इयरेण जंपियं 'जइ एवं तो पट्टेसु, जओ अहं पि तत्थेव पओयणंतरेण गमेस्सामि' । तो पयट्टा दोणि वि । गच्छंताणं कहिंचि जाओ धम्मवियारो । तओ जिणवयणपरिकम्मियमइणा णिरुत्तरीकओ अणेण महेसरदत्तो, पउट्ठो तस्सेसो । गच्छंतेहि य दिट्ठ महाणइतडट्ठियं एगं लोइयं देवउलं । तं च जंपियं महेसरदत्तेण जहा 'एयं संयंभाययणं परमतित्थं, ता वंदामो एत्थ देवं, करेमो परमपवित्तमत्ताणयं' ति । जिणदेवेण भणियं 'अहं अच्वंतं परिस्संतो ता इत्थेव इतीरे वीसमेस्सामि' । तओ विण्णायतयभिप्पायनिच्छएणं महाबल - परक्कमेण भजामि एयस्स मरट्ट इति बाहासु संगहेऊण णीओ तत्थ । धरिऊण य कियाडियाए देवस्स परतित्थियाणं च पाडिओ पाए । जिणदेवो वि 'धिरत्थु संसारवासस्स जत्थेरिसाओ विडंबणाओ पावेज्जंति, ता पडिणियत्तो गिण्स्सामि पव्वज्जं' ति भावेमाणो वसंतपुराओ घेत्तूण णियदुहियं गओ णियगेहं । ठावेऊण पुत्तं कुटुंबे सुगुरुसमीवे पव्वइओ । पालिऊणय णिक्कलंकं सामण्णं मरिऊणोववण्णो सव्वट्ठसिद्धे महाविमा । ओ चुओ खिइपइट्ठिए रायउत्तो होऊण सिज्झिस्सइ त्ति ।
[ जिनदेवकथानकं समाप्तम् । १४.]
उपनयः सर्वत्र स्वबुद्ध्या वक्तव्यः । इदानीं देवाभिओगछिण्डिका । तत्र 'सुराभिओगे' त्ति सूत्रम् । सुर:= देवता तदभियोगाद् नातिचरति दर्शनम् । अत्र च कथानकम्—
१. ला ० ' बला' ।। २. ला० कस्स ।। ३. ला० 'यासमाणयणत्थं ।। ४. ला० °नयरे ॥ ५. ला० तो ॥ ६. ला० तओ पय ॥ ७ ला० 'ताण य क ॥ ८. सं० वा० सु० 'णपरिक ॥ ९. ला० 'हाणईत ॥ १०. ला० नईती ॥ ११. ला० भंजेमि ॥ १२. ला० मरहं ति ॥ १३. ला० कियाणयाए । १४. ला० ण निक्क ॥