________________
सविवरणे मूलशुद्धि प्रकरणे स्तस्याऽभियोग: पारवश्यता । तेन कदाचित् किश्चिदकल्प्यमपि कुर्वन् नातिचरति सम्यग्दर्शनमित्येवमग्रेतनपदेष्वपि व्याख्येयम् । तत्र च कथानकम्
[१३. रंगायणमल्लकथानकम् ] अत्थि इह भरहवासे सविलासं णाम पुरवरं रम्मं । तं परिवालइ राया सुरिंददत्तो विगयसत्तू ।।१।। तस्सऽत्थि महादेवी रूववई णाम दसदिसिपयासा । इत्तो य तत्थ णगरे वसंति बहवे पवरमल्ला ।।२॥ विण्णाण-णाण-बल-दप्पगब्वियाकरणदच्छयाकलिया। जुद्ध-णिजुद्धपहाणाअणेगरजेसुलद्धजया ३ पुव्वोइयगुणजुत्तो ताण समत्थाण सेहरो अस्थि । तोसियबहुणरणाहो मल्लो रंगायणो णाम ।।४।। अह अण्णया कयाई कमेण विहरंतया तहिं पत्ता । बहुसीसगणसमग्गा सूरी णामेण धम्मरहा।।५।। ताणं च वंदणत्थं विणिग्गया णरवरिंदमाईया । नीसेसपुरजणा, मयहरो य अह णिग्गओ तुरियं ।।६।। उवइट्ठा सट्ठाणे सूरिं णमिऊण सुद्धभूमीए । सूरी वि कहइ ताणं जिणिंदपहुदेसियं धम्मं ।।७।। ‘मिच्छत्तणीरपुरे कसायपायालकलसगंभीरे । कुग्गाहजलयरगणे मोहावत्ते महाभीमे ।।८।। बहुविहरोगतरंगे आवयकल्लोलमालियाकलिए । मयणग्गिवाडविल्ले संसारमहासमुद्दम्मि ।।९।। निवडतयाण नित्थारणम्मि जाणं व एस जिणधम्मो । ता तत्थेव पयत्तं सिवसुहफलए सया कुणह'।१०। इय सूरिवयणमायण्णिऊण बुद्धा तहिं बहू सत्ता । पव्वजमब्भुवगया, अवरे सुस्सावगा जाया ।।११।। रंगायणो वि घेत्तुं पंचाणुव्वयसमण्णियमुयारं । पवरोवासयधम्म परिसाएँ समं गिहं पत्तो ।।१२।। पुण्णम्मि मासकप्पे सूरी अण्णत्थ विहरिउं पत्तो । रण्णा चामुंडाए महई जत्ता समाढत्ता ।।१३।। रण्णा तत्थाऽऽणत्ता ते मल्ला तेहिं सेहरो भणिओ । 'संवहसु लहुं जेणं वच्चामो' तेण पडिभणियं ॥१४॥ 'भोभो! वच्चहतुब्भे अहयं पुणअजणागमिस्सामि' । तब्भावंणाऊणं पडिभणिओतेहिँ तो एसो ।१५।
'जइ णाऽऽगच्छह तुब्मे अम्हे वि हु णिच्छएण णो जामो'। णाउं गणाभिओगं इच्छावियलो वि सो चलिओ ॥१६॥ पत्तो तहिं, तओ णच्चिओ य, तुट्ठो य णरवई धणियं ।
पभणइ र रंगायण ! मग्गसु जं तुज्झ पडिहाइ' ॥१७॥ तुट्टेण तेण भणियं ‘जइ एवं तो ण अण्णतित्थेसु । एवमहं जाजीवं पुहईसर ! आणवेयव्वो' ।।१८।। ‘एवं' ति णिवेण तओ पडिवण्णे 'मह पसाय' ई वोत्तुं । पत्तो णियगे गेहे अकलंकं पालिउं धम्मं ।१९। जीयंते संपत्ते अणसणविहिणा समाहिणा मरिउं । जाओ एगवयारो पढमे कप्पे महातियसो ।।२०।।
रंगायणमल्लकथानकं समाप्तम् । १३.] १. सं० वा० सु० वि ॥ २. ला० रया ॥ ३. इति ।। ४. सं० वा० सु० पालियं ॥ ५. ला० जाओ पढमे कप्पे, एगवयारो महा ॥