________________
कार्तिकश्रेष्ठीकथानकम्
राया वि करे घेत्तुं पभणइ ‘मह संतियं इमं वयणं । कायव्वमेव एणं गेहम्मि समागयस्स तए ॥२५॥ पारेंतस्स भगवओ भगवस्स उ मह गिहम्मि तुमए वि । नियहत्थेणं सुंदर ! परिवेसेयव्वमवियारं' ।२६। सेट्ठी वि आह ‘एवं ण कप्पए मज्झ, किंतु तुह वासे । जेण वसेज्जइ कायव्वमेव एवं मए तेण' ।।२७॥ परितुट्ठो णियगेहे गओ णिवो जाव पारणदिणम्मि । हक्कारिओ य सेट्ठी परिवेसइ चेत्तमड्डाए ।।२८।। परिवायगो वि सेट्ठी तजंतो अंगुलीए भुंजेइ । सेट्ठी वि तओ चिंतइ अच्वंतं दूमिओ चित्ते ।।२९।। 'धण्णो कयउण्णो सो मुणिसुव्वयसामिणोसमीवम्मि । तइय च्चियपव्वइओजोसेट्ठीगंगदत्तोत्ति।३०। जइ तइय च्चिय अहयं पि पव्वयंतो जिणिंदपयमूले । परतित्थियपरिवेसणमाईयविडंबणं एयं ।।३१।। न लहंतो' इय चिंतापरस्स भोत्तूण सो णिवगिहाओ । नीसरइ हट्टतुट्ठो परिवाओ विहियसम्माणो ।३२। सेट्ठी वि गिहे गंतुं जेट्टसुयं ठाविउं णियपयम्मि । पभणइ वणियसहस्सं जह अहयं पव्वइस्सामि ॥३३॥
तुब्भे किं च करेस्सह ?' इय भणिया ते तओ पडिभणंति ।
'तुब्भे अणुपव्वामो किमण्णमालंबणं अम्हं ?' ॥३४॥ 'जइ एवं णियऊते णिययकुडंबेसु ठाविउं सिग्घं । पउणा होह य' इत्थंतरम्मि एगेण पुरिसेणं ।।३५ ।।
वद्धाविओ य सेट्ठी जह ‘भगवं सुर-णरिंदणयचलणो ।
मुणिसुव्वओ जिणिंदो समोसढो इत्थ णयरम्मि' ॥३६॥ तो हरिसपुलइयंगो सेट्ठी तं भणइ नेगमसहस्सं । 'भो ! पुण्णपभावेणं अजऽम्ह मणोरहा पुण्णा' ।३७ तो सयलं सामगि काऊणं जिणवरिंदपासम्मि । नेगमसहस्ससहिओ पव्वइओ कत्तिओ सेट्ठी ।।३८ । काऊण तवमुयारं संपत्ते मरणदेसकालम्मि । अणुनविय जिणं अणसणविहिणा देहं चएऊण ।।३९ ।। पढमम्मि देवलोगे सोहम्मवडिंसए विमाणम्मि । बत्तीसविमाणाऽऽवासलक्खसामी समुप्पण्णो । ४० एगऽवयारो सक्को, तत्तो चविऊण सिज्झिही इत्थ । परिवायगो विमरिउं जाओ अइरावणो हत्थी।४१। तस्सेव वाहणत्ताएँ अवहिणा तो इमं मुणेऊण । दो रूवाइँ विउव्वइ इंदो वि करेइ दो रूवे ।।४२।। एवं दूमियचित्तो जत्तियरूवाणि सो विउव्वेइ । इंदा वि तत्तिया होंति, जाव एवं पिणवि ठाइ ।।४३।। ताव हरिणा वि वजेण ताडिओ सो तओ सभावत्थो । अभियोगियकम्मेणं सम्मं वहिउं समाढत्तो॥४४॥
__ [कार्तिकश्रेष्ठिकथानकं समाप्तम् । १२] साम्प्रतं द्वितीयछिण्डिका । तत्र च 'गणाभिओगो'त्ति सूत्रावयवः । गण-मल्लादीनां समुदाय
१. सं० वा० सु० 'यम्मि त ॥ २. ला० "स्स भए(य भगवस्स भगवओ मह ॥ ३. ला० किं ववसिस्सह ॥ ४. सं० वा० सु० तो ॥ ५. सं० वा० सु० अणुनवि य जिणं अण' || ६. ला० रूवाणि ॥