________________
पृथ्वीसार- कीर्तिदेवकथानकम्
८९
महापभावं खु एर्यं बुद्धदरिसणं जप्पभावेणं एरिसो जाओ म्हि, ता करेमि संपयं भिक्खूण भत्तिं' ति। संपहारिऊण समागओ उज्जेणिं । वंदिया भिक्खुणो । विहारमज्झट्ठियाण य ललियसयलाभरणविभूसिएणं हत्थेण परिवेसइ देवणिम्मियं मणोहराहारं दिने दिने । जाओ बुद्धसासणस्स वण्णवाओ 'अहो ! जयउ बुद्धदरिसणं जस्सेरिसो पहावो' । धणियं मोहाविज्जंति सावया । इत्थंतरम्मि य अहाविहारेणं विहरमाणो समागओ धम्मघोसाहिहाणो सूरी । तव्वंदणणिमित्तं च गया सावगा । वंदिऊण य साहिओ सव्वो वृत्तंतो । विण्णत्तं च जहा
तुब्भेहिँ वि नाहेहिं जइ एवं पवयणं जिणिंदाण । ओहामिज्जइ धणियं, ता संपइ कस्स साहेमो ? |१४| ता तह करेहि भयवं ! जिणसासणउण्णई जहा होइ । तुब्भे मुत्तूण जओ न एयकज्जक्खमो अण्णा' |१५|
ओ सूरीहिंसुओवओगपुव्वयं जाणेऊण तस्सरूवं पेसिओ एगो साहुसंघाडगो, भणिओ य जयाभिक्खुणो तुम्हं तेण हत्थेण भत्तं पयच्छावेंति तया तुब्भे तं हत्थं हत्थेण गहिऊण नमोक्कारं पढित्ता एवं भणेज्जह 'बुज्झ गुज्झगा ! बुज्झ, मा मुज्झ' । 'इच्छं' ति भणिऊण साहुणो गया बुद्धविहारं । ते वि भिक्खुणो साहुणो इंते दहूण इड्ढीगारवेण सम्मुहं गंतूण भणति 'एह एह जेण तुब्भं पि देवणिम्मियमाहारं पयच्छामो' । साहुणो वि गया जत्थ सो हत्थो परिवेस । भिक्खुव जाव साहूणं पि दाउमाढत्तो ताव साहूहिं णियहत्थेण गहेऊण णमोक्कारपढणपुव्वयं भणिओ 'बुज्झ गुज्झगा ! बुज्झ, मा मुज्झ' । तं च सोऊण जाव ओहिणाणेण सम्ममाभोगेइ ताव सम्मं वियाणिऊण णियसरूवं पडिबुद्धो, मिच्छादुक्कडं दाऊण णिययरूवेण साहुणो वंदेत्ता, 'इच्छामो अणुसट्ठि' ति भत्ता, अट्टट्टहासं मोत्तूण, गओ गुरुसमीवं । तओ य
मउडविराइयसीसो मणिकुंडलजुयलघट्टगंडयलो । हार - ऽद्धहार - तिसरय- पालंबोत्थइयवच्छ्यलो।१६। वरकडय-तुडियभूसियवेल्लहलोव्विल्लमाणभुयजुयलो । कणयमयमुद्दियप्पहपिंगीकयकोमलंगुलिओ ॥ १७ ॥
कलकणिरकिंकिणीजालकलियरयरहियदेवदूतधरो ।
भूलियमउलिमालो पणमेत्ता सूरिपयकमले ||१८||
करकमलमउलमउलं सिरम्मि रइऊण जंपई तो सो । 'सम्मं अणुग्गहीओ भगवं ! तुब्भेहिं अज्जाहं । १९ । संसारपारवारे अणोरपारम्मि घोरदुहपउरे । मिच्छत्तमोहियमई निवडतो अन्नहा णिययं ।। २० ।। इय भणिय गओ जिणमंदिरेसु काऊण तत्थ महिमाओ । भत्तिभरणिब्भरंगो उव्वेल्लभुओ पणच्चेइ । २१ ।
१. सं वा० सु० यं (भि) क्खुदरि ॥ २. ला० व्वो वि वुत्तं ॥ ३. सं० वा० सु० प्रतिलेखकैरस्या गाथायाः पादत्रयं पूर्वस्मात् प्रत्यादर्शान्नोपलब्धम्, तत्प्रमाणा पङ्क्ति स्व-स्वपुस्तके रिक्ता मुक्ता ॥ ४. ला० तो ॥ ५. सं० वा० सु० एहि एहि ॥ ६. ला० ण य जाव ॥ ७. सं० वा० सु० 'णमाभो' ॥ ८. ला० नियरू ॥