________________
८८
सविवरणे मूलशुद्धि प्रकरणे सो अन्नया कयाइ संजाए दुभिक्खे अणिव्वहंतो सत्थेण सह पट्टिओ उज्जेणिं । अंतराले य कहिंचि पमायजोगओ भोलिओ सत्थस्स । संबलयं पिं सत्येण चेव सह गयं । तओ अण्णं तहाविहं सत्थमलहंतो मिलिओ भिक्खुसत्थस्स । भणिओ य भिक्खूहिं 'जइ अम्हसंतियं संबलपोट्टलियं वहेसि तो ते भोयणं पयच्छामो' । तओ कंतारवित्तिछिंडियं चित्ते परिभाविऊण वहिउमाढत्तो । दिति य ते सिणिद्धं मोयगाइभोयणं, जओ एवंविहं चेव ते भुंजंति । उक्तं चं नास्तिकमतानुसारिभिः [ग्रन्थाग्रम् २०००]
मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चाऽपराह्ने । द्राक्षा खण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ।।४८॥ तहा
मणुण्णं भोयणं भोच्चा मणुण्णं सयणासणं ।
मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी ।।४९।। अन्नया य तेण सिणिद्धभोयणेण तस्स अजीरमाणेण जाया विसूइया, पाउन्भूया महावेयणा। अडवीए य तहाविहपडियाराभावाओ अच्चंतं पीडे जमाणो 'आगाढं' ति परिकलिय रइयपलियंकासणो भणिउमाढत्तो, अवि यसिरिअरहंताण णमो, सिद्धाण णमो, णमो गणहराणं ।उवझायाणं च णमो, णमो सया सव्वसाहूणं ।७। अरहंत-सिद्ध-साहू केवलिपरिभासिओ तहा धम्मो । एए हवंतु निययं चत्तारि वि मंगलं मज्झ ।।८।। एए च्चिय सव्वस्स वि भुवणस्स य उत्तमा अओ चेव । एएसिं चिय सरणं तिविहेणं उवगओ इण्डिं ॥९॥ हिंसा-ऽलिय-चोरिक्का-मेहुण्ण-परिग्गहं तहा देहं । पच्चक्खामि य सव्वं तिविहेणाऽऽहारणामं च ।१०। एवं च णमोक्कारं सुमरंतो अणसणं विहेऊण । चइऊण पूइदेहं सोहम्मे सुरवरो जाओ ।।११।। अइभासुरे विमाणे अन्तमुहुत्तेण चारुरूवधरो । उट्ठइ सयणेजाओ पुलइंतो दिव्वदेवेड्डि ।।१२।। तो किंकरजयसदं सोऊणं चिंतिउं समाढत्तो । 'किं कयमण्णभवम्मी पत्ता जेणेरिसा रिद्धी ?' ।।१३।।
तओ ओहिणाणेण जाव णिरूवइ ताव पेच्छइ करुणापवण्णेहिं भिक्खूहि नियायारं काऊण रत्तचीवरेहिं वेढिऊण एगंते परिठवियं णियसरीरं । तओ अहिणवुप्पण्णत्तणेण अव्वत्तत्तणओ ओहिनाणस्स चिंतिउमाढत्तो 'अहो ! अहं भिक्खू आसि, जओ दीसइ रत्तंबरवेढियं मम सरीरयं, ता
१. ला० सो य अ ॥ २. सं० वा० सु० च ॥ ३. ला० लयं (य) पोलियं ॥ ४. ला० च तत्समयानुसारिभिः।। ५. ला० मध्ये भक्तं पा || ६. सं० वा० सु० उवज्झया ॥ ७. ला०वि लोगस्स विउत्त॥ ८. ला. “सरीरयं ॥