________________
जिनदासकथानकम्
गतं तृतीयदूषणम् । साम्प्रतं चतुर्थम् । तत्र च कुतित्थियाणं पयडा पसंस' त्ति सूत्रावयवः । कुतीर्थिका:=सौगतादयस्तेषाम् । 'प्रकटा' प्रकाशा प्रभूतजनप्रत्यक्षेति भावः । 'प्रशंसा' स्तुतिस्तगुणोत्कीर्तनरूपा। इयं तु प्रच्छन्नापि विधीयमानात्मनः सम्यक्त्वं दूषयति । बहुलोकसमक्षं क्रियमाणान्येषामपि मिथ्यात्वस्थिरीकरणेन महादोषकरीत्येतस्यार्थस्य ज्ञापनार्थं प्रकटविशेषणोपादानम् । यत उक्तं निशीथे—
इयरह वि ताव दिप्पड़ मिच्छत्तं अप्पणो सहावेण ।
किं पुण जो उववूहइ साहू अजयाण मज्झम्मि ? ।। ४७ ।।
८७
अत्र च व्यत्ययेनोदाहरणं सुलसी । सुलसया यथा कुतीर्थिकानां प्रशंसा न कृता, एवमन्येनापि न कार्येति । कथानकं प्राग् भूषणद्वारे थ
उक्तं चतुर्थं दूषणम् । सम्प्रति पञ्चमम् । तत्र च ' अभिक्खणं संथवणं च सिं सूत्रावयवः । ‘अभीक्ष्णं' वारंवारम् । 'संस्तवनं' परिचयकरणम् । 'तेषां' कुतीर्थिकानाम् । कथञ्चिद्राजाभियोगादिना सैकृत्तत्संस्तवकरणेऽपि न तस्य दूषणत्वमिति ज्ञापनार्थमभीक्ष्णग्रहणम् । परमिदमपि महतेऽनर्थायेति यत्नतो वर्ज्यम् । अत्र च कथानकम् —
[११. जिनदासकथानकम् ]
अत्थित्थ जंबुदीवे भारखेत्तस्स मज्झखंडम्मि । सुणिविट्ठगामगोट्ठो तडट्ठिओ णीरणाहस्स |१| बहुदुट्ठधट्ठपररट्ठरायनिन्नट्ठकट्ठभयहिट्ठो । पत्तऽट्ठविसिट्ठजणो लट्ठो रट्ठाण सोरट्ठो ।।२।।
तत्थ य महाणरिंदो व्व बहुसरणं, सूरपुरिससत्तुकुलं व बहुविहवं, चित्तयम्मं व बहुवण्णयं, दारिद्दकुलं व बहुपयं, समुद्दो व बहुवाणियं, गंधव्वं व बहुसरं, कुणरिंदो व्व बहुभंड, पलयकालसमओ व्व बहुसूरं, अत्थि उज्जिंतसेलतलवट्ठठियं गिरिणयरं नाम नगरं । तहिं च, विण्णायणवपयत्थो सुपत्त- दीणाइदाणवइयऽत्थो । भावियभावणसत्थो सावयकिरीयाऍ सुपसत्थो । ३ । वज्जियकुस्सुइँसत्थो अणुवय - सिक्खावयाइणियमत्थो । पालियसिट्ठावत्थो जाणियसंसारभावत्थो ।४। पडओ व्व गुणावासो, अद्दिण्णपमायसत्तुअवगासो । जिण आणाकयवासो परिहरियणियाणया ऽऽसंसो ।।५।। कयमिच्छत्तविणासो सिद्धंतस्सवणजणियउल्लासो । दुक्खियसत्ताऽऽसासो सुसावगो अत्थि जिणदासो ।।६।।
१. सं० वा० सु० णं सुलसया ॥ २. ला० सा, यथा सुलसया कुतीर्थिक प्रशंसा ॥ ३. सं० वा० सु० सकृत्सं° ॥ ४. ला० 'हवासस्स ॥ ५. ला० दरिद्द ॥ ६. सं० वा० सु० बहुपाणियं ॥ ७. ला० 'इयत्थो ॥