________________
सविवरणे मूलशुद्धि प्रकरणे ता संपाडेस्सामो संपयं भयवओ तुम्हाणं च जमभिमयं' ति । राइणा भणिय ‘जाय ! धम्मपडिवत्तिकरणमेव अम्हाणमभिमयं' । तओ वंदिऊण भयवंतं विण्णत्तं तेहिं भगवं! आइससु संपयं जमम्हेहिं कायव्वं' । भगवया वि तज्जोगयं णाऊण उवइट्ठो तेसिं सावगधम्मो । पडिवण्णो य तेहिं भावसारं । एत्थंतरम्मि य करकमलमउलं उत्तमंगे काऊण विण्णत्तं णरणाहेण 'भयवं! जाव कुमारे रज्जे अहिसिंचामि ताव तुम्भं पायमूले सव्वसंगपरिच्चारण सफलीकरेस्सामि करिकण्णसरिसं मणुयत्तणं' । भगवया भणियं 'देवाणुप्पिया ! मा पडिबंधं करेजासि' । तओ ‘इच्छं' ति भणिऊण गओ णरवई णियोहे । आपुच्छेऊण मंति-सामंताइणो तयणुमएण य कओ पुहइसारस्स रज्जाभिसेओ, कित्तिदेवस्स य भगवओ पहावेण धम्मसामत्थेण य अवगयरोगस्स जुवरजाभिसेओ। अण्णं पि सव्वं रज्जसुत्थं काऊण महाविभूईए निक्खंतो राया । पालिऊण य अहाउयं जाव णिक्कलंकं सामण्णं अंतगडकेवली होऊण गओ सव्वदुक्खविमोक्खं मोक्खं ति ।
इयरे वि जाया पयंडसासणा महारायाणो । तओ तिवग्गसंपायणपराणं रजसुहमणुहवंताणं वच्चए कालो। अन्नया य राईए चरमजामेसु दक्खजागरियं जागरमाणाणं जाया चिंता जहा 'जम्मंतरकयविगिंछाकम्मविवागं दद्दूण वि हा ! कहमियाणिं अणेगावायकारए दुग्गइगमणपउणमग्गे आयास-किलेसावासे पमायपरममित्ते असुहज्झवसाणणिबंधणे रजे गिद्धिं काऊण ठिया एत्तियं कालं ?, ता संपयं पि भयवओ पायमूले गहेऊण दिक्खं करेमो संजमाणुट्टाणे उजमं' । एयावसरम्मि य ताण परिपागसमयं णाऊण समवसरिओ भगवं संजमसिहसूरी। तप्पउत्तिवियाणयमुहाओ य णाऊण भगवओ समागमणं हरिसभरणिब्भरा गया भगवओ वंदणत्थं। वंदेऊण य भावसारं उवविठ्ठा तदंतिए। निसुओ य धम्मो । तओ गुरुणो णिययाभिप्पायं णिवेइऊण पविठ्ठा णगरे। ठाविऊण णियपुत्ते रजम्मि पहाणपरियणेणाणुगम्ममाणा पव्वइया गुरुसमीवं । संवेगाइसयाओ य काऊण तव-संजमाणुट्ठाणेसु, य उज्जमं, पालिऊण य अहाउयं जाव अक्खलियं सामण्णं, कालमासे कालं काऊण उववण्णा सव्वट्ठसिद्धे महाविमाणे तेत्तीससागरोवमाऊ देवा । तओ चडऊण तम्मि चेव विजए रायपरे णगरे रायपुत्ता होऊण सिद्ध त्ति ।
- [पृथ्वीसार-कीर्तिदेवयो: कथानकं समाप्तम् । १०.]
एवं विकित्सा विद्वज्जुगुप्सा वा सम्यक्त्वं दूषयति, अनर्थनिबन्धना चासौ, अत: परिहार्येति ।
१. ला० 'यं जाव जाइ ! ध ॥ २. ला० यं गई नाऊण || ३. ला० ण्णचंचलं माणुसत्तणं ॥ ४. ला० गेहं, आपुच्छिऊण य मंति ॥ ५. ला० वि ॥ ६. ला० तो ॥ पालि ॥ ७. सं० वा० सु० 'क्खं ति॥ ८. ला० परं र ।। ९. ला० अ ॥ १०. ला० 'मसूरी ॥ ११. ला० 'समीवे ॥ १२. ला० सु उज॥ १३. ला० तत्तो चविऊ ॥ १४. ला० न्धनं ॥