________________
८३
पृथ्वीसार- कीर्तिदेवकथानकम्
भिर्णियपयत्थाणं जं सद्दहणं तयं तु संमत्तं । णाणमवबोहरूवं, फरिसणरूवं तु चारित्तं ॥ १४ ॥
उक्तं च
त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीव-षट्काय- लेश्याः, पञ्चान्ये चास्तिकाया व्रत समिति - गति - ज्ञान - चारित्रभेदाः ।
इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः,
प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ।।४१।।
ता तत्थ कुणह जत्तं जइ इच्छह मोक्खसोक्खसंपत्तिं ।
भो भव्वजणा ! सिग्घं किमेत्थ बहुणा पलत्तेणं ? ॥ १५ ॥
गुरुवणं सोउं जणयसमेया कुमारया दो वि । पडिवज्जिऊण सावगधम्मं निययं गया गेहं ॥ १६ ॥
1
तओ सावयधम्मे महंतं पयत्तमुव्वहंताणं वच्चए कालो । अन्नया असुभकम्मोदयवसेणं वीरचंदस्स जाया वितिगिच्छा । चिंतियं च तेण जहा 'जिणवंदण - जइपज्जुवासणसामाइयकरणाइकिरियाए करेमि सरीरपरिकिलेसं, तहा जिणपूयण - मुणिपडिलाहण- दीणाइदाणाईसु य विहेमि महंतमत्थव्वयं, अत्थि य निस्संदिद्धमेयं जमरिहंताणं भगवंताणं आणाए पयट्टमाणाणं जायंति सग्ग- मोक्खा, किंतु मम भविस्संति किं वा नो ? इति न याणीय ' । विचिगिच्छंतो कालमइवाहेइ । सूरचंदस्स वि अन्नया कयाइ गेहंगणत्थस्स समागयं विविहतवसोसियसरीरत्तणओ किसं धमणीसन्निहं निम्मंससोणियँ किडिकिडियाभूयं अट्ठिपंजरावसेसं साहुजुगलयं । तं च दट्ठूण तस्स जाया विदुगुंछा, चिंतियं च णेण जहा 'परस्स पीडाण कायव्वा एवमप्पणो वि ण जुत्ता, संति य अण्णाणि वि सुहसेवँणाणि दाण-दयाईणि मोक्खसाहणाणुट्ठाणाणि, ता तैहिं वि य मोक्खो भविस्सइ, दंसिओ य अन्नेहिं वि दरिसणेहिं सुकरेण चेवाणुट्ठाणेणं मोक्खो, ता भगवं पि तहा चेव जइ उवइसंतो ता किमेत्थासोहणं हुतं ?' । एवं विइगिच्छं कुणंताणं समागओ अहाउयकालो । ओ विंतिगिच्छादोसेण दूसेऊण सम्मत्तं णिबंधिऊणाऽबोहिलाभाइपुव्वयं कम्मं मरेऊण उप्पण्णा वंतरसुरेसु । सेट्ठी वि कालं काऊण गओ सोहम्मे ।
तत्तो य चविऊण उप्पण्णो सोहंजणीए नगरीए सिरिदेवस्स सिट्ठिणो जसोहराए भारियाए कुच्छिंसि पुत्तत्ताए । जाओ य कालक्कमेणं । कयं से णामं सीहो त्ति । कलाकलावाईहि य परं १. ला० °णियाणत्थाणं ॥ २. ला० °या य अ° ॥ ३. ला० धमणिसंतयं नि° ॥ ४. सं० वा० सु० यं किडिया ॥ ५. ला० 'जुअलं । तं ॥ ६. सं० वा० सु० वितिगिंछा ॥ ७. ला० ' वणिजाणि ॥ ८. ला० णाणि द्वाणाणि ॥ ९ ला ० तेहि चेव मो ॥ १०. ला० 'वं च वि ॥ ११. ला० विइगिंछा ॥ १२. सं० वा० सु० 'ऊणोप्पण्णो ॥ १३. सं० वा० सु० साहंजणीए ॥