________________
सविवरणे मूलशुद्धि प्रकरणे कयाइ कम्मविवरेण तं लभ्रूण वि पाणिणो । अन्नाणमोहमूढप्पा विराहेति तयं पुणो ।।८।। विराहिएण तेणेह संकाईएहिँ जंतुणो । ण लहंति पुणो बोहिं दुहपव्वयदारणिं ।।९।। सारीर-माणसाइं च ते दुक्खाइं लहंति य । तिक्खाई घोररूवाइं उवमा जाण ण विज्जई ।।१०।। सुणेह एत्थ अत्थम्मि कहेजंतं कहाणयं । मए, संजायए जेणं दढो तुम्हाण पच्चओ ।।११।।
तओ भणियं राइणा कहेह भयवं ! दत्तावहाणा अम्हे' । भयवया भणियं
अत्थि इहेव जंबुद्दीवे दीवे इहेव सलिलावईविजए तिलयउरं णाम णगरं । तत्थ य सूरप्पहो णाम राया। चंदसिरी से महादेवी । इओ य तम्मि णयरे अत्थि सयलनगरसेट्ठिवरिट्ठो णागसेट्टी । णागसिरी णाम से भारिया। ताण य सयलिंदियाणंदमणहरं पंचप्पयारं विसयसुहमणुहवंताणं वच्चए कालो । अन्नया य पहाणसुमिणसूइयं जायं णागसिरीए पुत्तजुयलं । वद्धाविओ य सेट्ठी पियंकराहिहाणाए दासचेडीए । तीए पारिओसियं दाऊण कयं सेट्ठिणा वद्धावणयं। णिवत्तियबारसाहे पइट्ठावियाई पुत्ताण णामाई वीरचंद सूरचंद त्ति । पंचधावीपरिग्गहिया य जाया अट्ठवारिसिया । गाहियाओ कलाओ, जाव पत्ता णवजोव्वणं । परिणाविया य तयणुरूवाओ भारियाओ । ताहि य समं उदारभोगे भुंजमाणा चिट्ठति ।
__ अन्नया कयाई जणयसमेया समारूढा पासायावलोयणे । जाव णगरसोहं णियच्छंति ताव ण्हायं सियनेवत्थनेवत्थियं सव्वालंकारभूसियं हत्थगयपुप्फाइपूओवयारं एगदिसिं निग्गच्छमाणं पेच्छंति पभूयजणसमुदायं। तं च दद्दूण पुच्छियं तेहिं 'किमज्ज णयरे कोइ महसवो जेणेस लोगो वच्चइ ?' । तओ विण्णायवुत्तंतेण कहियमेगेण पुरिसेण जहा ‘ण इत्थ महूसवो किंतु अइसयणाणी को वि समागओ उज्जाणे, तस्स वंदणत्थमेस लोगो वच्चई' । एयं सोऊण भणियं तेहिं 'जइ एवं तो पउणीकरेह रहवरे, जेण अम्हे वि गच्छामो' । वयणाणंतरमेव पउणीकयं सव्वं निउत्तपुरिसेहिं । तओ महाविभूईए गया उज्जाणं जाव दिट्ठो धम्मो व मुत्तिमंतो चउणाणाइसयसंपण्णो अणेयजणपज्जुवासेजमाणचरणसरोरुहो विसुद्धधम्म उवइसंतो भगवं मुणिचंदसूरी । वंदिओ भावसारं । णिसण्णा य जहोचिए पएसे । एत्थंतरम्मि य भणियं भगवया
धम्म-ऽत्थ-काम-मोक्खा चत्तारि हवंति इत्थ पुरिसत्था ।
सव्वाण ताण पवरो मोक्खो चिय होइ णायव्वो॥१२॥ तस्स णिमित्तं जत्तो कायव्वो तं, तहा मुणेयव्वं । सम्मत्त-णाण-चारित्तलक्खणं बुद्धिमंतेहिं ।।१३।।
१. ला० कहेहि ॥ २. ला० ०लनर-सेटिवरिठ्ठो वसिट्टो नाम सिट्ठी । नागसिरी ॥ ३. सं० वा० सु० 'णयसू ।। ४. सं० वा० सु० य तीए सेट्ठी ॥ ५. सं० वा० सु० "ए । पारि ॥ ६. ला० 'वत्ते य ॥ ७. ला० या य क' ।। ८. ला० रवि भू॥९. ला० को वि ॥ १०. ला० गच्छइ ॥११. ला० विना मोक्खे ॥ १२. ला० तिहा॥