SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अपत्यममतामोचनद्वारम् सुतरां सिद्धम्, 'अन्ते या मतिः सा गतिः न्यायादिति ।।३.२।। रत्न.–अथापत्यानामुपमानान्तरेण जीवं प्रतिबोधयन्नाह आजीवितम् इति व्याख्या — - - हे जीव ! जीवितं मर्यादीकृत्य आजीवितं वा अथवा भवान्तरेऽपि - प्रेत्यभवेऽपि हृदि-हृदये अपत्यानि शल्यानि किं न वेत्सि ?, अपि तु शल्यान्येव विद्धि - इत्यर्थः। अथवा शल्यधर्मं निरूपयन्नाह - यैरपत्यलक्षणैः शल्यैर्विविधार्त्तिदानतोनानाचिन्ताप्रदानतः आत्मनो - जीवस्य समाधिः- स्वास्थ्यं निहन्येत यतः किंलक्षणैः ? चलाचलैः-अतिचपलैः, अन्यान्यपि शल्यान्यतिचपलानि दुःखदायीनि भवन्ति । · ६१ अत्र पालना-ऽशन-वस्त्रप्रदान- विवाह - वधूसीमन्तकरण-पौत्र-तत्पालनादिका अर्त्तयो ग्राह्या इति ।।३.२।। [१०२] कुक्षौ युवत्याः कृमयो विचित्रा, अप्यस्त्र-शुक्रप्रभवा भवन्ति । न तेषु तस्या नहि तत्पतेश्च, रागस्ततोऽयं किमपत्यकेषु ? ।।३.३ ।। धनवि . - ननु स्वोदरोत्पन्नेष्वपत्येषु ममतामोचनं कथं क्रियते ? इत्याशङ्कायां स्वोदरोत्पन्नाः कीटकादयोऽपि भवन्ति - इति कृमिसाम्यं दर्शयन्नपत्यममतामोचनमुपदिशन्नाह - 'कुक्षौ' इति – युवत्याः स्त्रियाः कुक्षौ - गर्भाशये, अस्त्र-शुक्रप्रभवा-रजो रेतःसम्भवा विचित्रा-नानाप्रकाराः कृमयो- द्वीन्द्रियादयः कीटा अपि भवन्ति - जायन्ते, हि यतः कारणात् तेषु-कृमिषु तस्या-युवत्याः तत्पतेश्च भर्तुर्न रागो भवतीति, ततः कारणात्, अपत्यकेषु-कुत्सितसन्तानेषु तात्त्विकोपकारकर्तृत्वाभावेन कुत्सितकृमि - समानसन्तानेषु किं रागः क्रियते इति ? ।।३.३ ।। रत्न – अथापत्यानां कृम्युपमादानेन रागापनयनमाह
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy