SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५८ श्रीअध्यात्मकल्पद्रुमे विघातो-नाशः, साहसम्-अविमृश्यप्रवृत्तिः, मषावादः-असत्यवचनं ततो द्वन्द्वसमासः, बन्धुस्नेहविघात-साहस-मृषावादा आदौ येषां ते च ते सन्तापाश्च तेषां भूःउत्पत्तिस्थानम्, आदिशब्देनादत्तमैथुन-सेवनपरिग्रहमेलनग्रहणम् । च पुनर्ललना राक्षसी, किंलक्षणा ? - प्रत्यक्षा, अपरा राक्षसी देवरूपत्वाददृश्या भवति, इयं च साक्षाद् दृश्यमानेत्यन्वयः ।।२.८ ।। [९७] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्म-कल्पफलदस्य चकार वृत्तिं, तत्राऽगमच्च किल नेत्रमितोऽधिकारः ।।२।। इति ललनाममत्वमोचनाख्यो द्वितीयोऽधिकारः |
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy