SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५० रत्न. -अथ पुरुषादपि विशेषतः स्त्रीशरीराणामंशुचित्वमाह 'चर्मा -ऽस्थि' इति, व्याख्या - चर्म च अस्थि च मज्जा च अन्त्रं च वसा च अस्रं च मासं च अमेध्यं चर्मास्थि... मेध्यानि, तान्यादौ येषां तानि चर्मा... - मेध्यादीनि, आदिशब्देन मूत्र - कफ - श्लेष्मादिग्रहणं, तेषामशुचयः - अपवित्रा अस्थिराःक्षणक्षयिणो ये पुद्गलाः, तेषां स्कन्धेषु, हे आत्मन् ! किं रम्यं - सुन्दरं पश्यसि ?, एषु किमपि सुन्दरं नास्तीति मा पश्य इत्यर्थः, स्कन्धेषु किं - लक्षणेषु ? स्त्रिया देहः-शरीरं, तस्य पिण्डाकृतिः - सान्द्रो य आकारः, तया संस्थितेषु संस्थानमापन्नेषु, चर्मास्थ्यादिपदानि सुगमानीति न व्याख्यातानि [८२] "पिण्डो वृन्दे जपापुष्पे, गोले बोलेऽङ्ग- सिल्हयोः । कवले, पिण्डं तु वेश्मैकदेशे जीवनाऽऽयसोः ।। [अने.२.१२१.]।। बले सान्द्र" [इत्यनेकार्थ] वचनात् स्कन्धः-समूह इति ।।२.२।। श्रीअध्यात्मकल्पद्रु [८३] विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तेनैव विमूढ ! योषा वपुष्षु तत् किं कुरुषेऽभिलाषम् ? ।।२.३ ।। धनवि . – पूर्वश्लोके ललनायां अरमणीयताया 'दर्शनाऽनन्तरमनभिलषणीयतां दर्शयन्नुपदिशति - - 'विलोक्य' इति हे विमूढ ! - हे विशेषेण मूर्ख ! यतस्त्वं दूरस्थम्अनासन्नम्, अल्पं-किञ्चिन्मात्रम्, अमेध्यं विष्ठादि जुगुप्सनीयं वस्तु विलोक्यदृष्ट्वा, मोटितनासिको-वक्रीकृतनक्रो जुगुप्ससे-जुगुप्सां कुरुषे, तत्-तस्मात् तेनैवअमेध्येन [ एवं] भृतेषु भरितेषु योषावपुष्षु-नारीशरीरेषु, अभिलाषं वाञ्छां किं कुरुष ? किं करोषीत्यर्थः ।।२.३।। १. दर्शनाद्, अंत... मु० | -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy