________________
२८
[५० ] दीनेष्वार्त्तेषु भीतेषु, याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ।।१.११।।
[५१] क्रूरकर्मसु निःशङ्कं, देवता- गुरुनिन्दिषु । आत्मशंसिषु योपेक्षा,
तन्माध्यस्थ्यमुदीरितम् ।।१.१२ । । इति श्रीयोगशास्त्रे |
,
धनवि . – पुनर्ग्रन्थान्तरसंमतिं दर्शयन्नाह 'तथा च' इति मा कार्षीदित्यादिश्लोक-चतुष्टयं योगशास्त्र ४४४ - ४४७ गतं तेन तद्व्याख्यानमपि योगशास्त्रवृत्तितोऽवसेयं, ग्रन्थविस्तर-भयान्नेह प्रतन्यते । नन्वेतच्छ्लोकचतुष्टयं कुत्रोक्तमित्याकाङ्क्षायामाह इति श्रीयोगशास्त्र इति स्पष्टम् ।
रत्न. - तथा चोक्तं - तुर्यषोडशके । तथा च योगशास्त्रेऽपि "परिहितचिन्ता मैत्री" ति सुगमत्वान्न व्याख्यायते । " मा कार्षीत् इत्यादिश्लोकचतुष्टयं योगशास्त्रवृत्तौ व्याख्यातत्वाद् विस्तरभयाच्च नात्र प्रतन्यत इति ।। १.१२ ।।
[५२] चेतनेतरगतेष्वखिलेषु, स्पर्श-रूप-रव-गन्ध-रसेषु । - साम्यमेष्यति तदा तव चेतः,
श्रीअध्यात्मकल्पद्रु
पाणिगं शिवसुखं हि तदाऽऽत्मन् ! ।।१.१३।।
इत्याकाङ्क्षायामाह
धनवि.―ननु समतायाः किं फलम् ?
-
चेतनेति, चेतनाश्च-चेतनावन्तः स्त्री - सर्पादयः, ललना-ललनामुखकोकिलरव-कस्तूरी-पशुमांसादयश्चेतनाः, अर्कतूल - मयूरपिच्छ- कर्पूर- वीणा-शर्करादयः
१. → ← चिह्नान्तर्गतः पाठः हस्तप्रतितः पूरितः ।