________________
श्लोकांक
पठ
२१८
३२५
3ol.
१२.९ १५.६ १.१७ १४.१० १.१४
७.५ १.१२ १०.२६
४.५
७०
१२.४
३७६ श्लोकस्यादिवाक्यम् कुलं न जातिः पितरौ गणो वा कृताकृतं स्वस्य तपोजपादि कृती हि सर्वं परिणामरम्यं कृपया संवृणु स्वाङ्गं के गुणास्तव यतः स्तुतिमिच्छको गुणस्तव कदा च कषायैर्क्रूरकर्मसु निःशङ्क क्वचित् कषायैः क्वचन प्रमादैः क्षेत्रवास्तुधनधान्यगवावैः क्षेत्रेषु नो वपसि यत्सदपि स्वमेतद् गजाश्वपोतीक्षथान् यथेष्टगर्भवासनरकादिवेदनाः गुणस्तवैर्यो गुणिनां परेषाम् गुणस्तुतीर्वाञ्छसि निर्गुणोऽपि गुणांस्तवाश्रित्य नमन्त्यमी जना गुणेषु नोद्यच्छसि चेन्मुने ! ततः गुणैविहीनोऽपि जनानतिस्तुतिगुरूनवाप्याप्यपहाय गेहम् गृह्णासि शय्याऽऽहतिपुस्तकोपधीन् घ्राणसंयममात्रेण चक्षुःसंयममात्रात् के चतुष्पदैः सिंह इव स्वजात्यैः चर्मास्थिमज्जान्त्रवसास्रमांसाचित्तबालक! मा त्याक्षीः चेतनेतरगतेष्वखिलेषु चेतोऽर्थये मयि चिरत्नसख ! प्रसीद चेद् वाञ्छसीदमवितुं परलोकदुःखचौरैस्तथा कर्मकरैर्गृहीते जनेषु गृह्णत्सु गुणान् प्रमोदसे
श्रीअध्यात्मकल्पद्रुमे छंद उपजाति उपजाति उपजाति
१३२ अनुष्टप् स्वागता स्वागता अनुष्टुप् उपजाति
१९४ स्वागता वसन्ततिलका उपेन्द्रवज्रा रथोद्धता उपजाति उपजाति
१६७ वंशस्थ वंशस्थ
२४७
२४६ उपजाति
२८२ उपजाति .
२४३ अनुष्टुप्
३०८ अनुष्टप्
३०८ उपेन्द्रवज्रा
२२२ इन्द्रवज्रा अनुष्टुप् स्वागता वसन्ततिलका वसन्ततिलका उपजाति वंशस्थ
१९९
१.१५ १०.८ १३.८ १३.२० १३.१९ १३.५४ १३.१६ १४.१३
२३५
वंशस्थ
१४.१४ १२.१४
२.२
१.१
१.१३ ९.२
१४१
७.२०
११.४