SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ श्लोकस्यादिवाक्यम् जपो न मुक्त्यै न तपो द्विभेदं जयश्रीरान्तरारीणां जानन्ति कामान्निखिलाः ससंज्ञा: जिनेष्वभक्तिर्-यमिनामवज्ञा जिह्वासंयममात्रेण जानेऽस्ति संयम - तपोभिरमीभिरात्मन् तत्त्वेषु सर्वेषु गुरुः प्रधानं तदेवमात्मा कृतसंवरः स्यात् तपः-क्रिया-ऽऽवश्यक-दान-पूजनै: तपांसि तन्याद् विविधानि नित्यं तपो-जपाद्याः स्वफलाय धर्मो: तमेव सेवस्व गुरुं प्रयन्ना तीव्रा व्यथाः सुरकृता विविधाश्च यत्रा ते तीर्णा भववारिधि मुनिवरा: तैर्भवेऽपि यदहो सुखमिच्छन् त्यक्त्वा गृहं स्वं परगेहचिन्तात्यज स्पृहां स्वः-शिवशर्मलाभे त्राणाशक्तेरापदि त्रातुं न शक्या भवदुःखतो ये त्वच: संयममात्रेण त्वमेव दुःखं नरकस्त्वमेव त्वमेव मोग्धा मतिमांस्त्वमात्मन् ददस्व धर्मार्थितयैव धर्म्यान् दधद् गृहस्थेषु ममत्वबुद्धिं दाक्षिण्य-लज्जे गुरु-देवपूजा दानमाननुतिवन्दनापरैः दानश्रुतध्यानतपोऽर्चनादि दीनेष्वार्तेषु भीषु दीपो यथाऽल्पोऽपि तमांसि हन्ति श्लोकांक ९.७ १ १.२१ १२.१२ १४.१५ १३.६ १२.१ १४.२२ ११.११ १५.२ ९.१२ १६.५ ८.२.२ १३.१ १.२६ १३.४७ १३.३७ ३.४ १.२९ १४.१६ १६.२ १०.३ १५.५ १३.४६ १२.११ १३.२१ छंद उपजाति अनुष्टुप् इन्द्रवज्रा उपजाति अनुष्टुप् वसन्ततिलका उपजाति उपजाति वंशस्थ उपजाति उपजाति उपजाति वसन्ततिलका शार्दूलवि० स्वागता उपजाति उप आर्या उपजाति अनुष्टुप् इन्द्रवज्रा उपजाति उपजाति उपजाति उपजाति रथोद्धता ९.६ उपजाति १.११ ११.१३ अनुष्टुप् उपजाति ३७७ पृष्ठ १४६ ११ ३६ २२० ३०९ २३३ २१० ३१५ २०५ ३१९ १५१ ३३५ १३१ २२७ ४२ २७४ २६४ ६२ १४५ ३१० ३३२ १६० ३२२ २७३ २२० २४८ १४५ २८ २०७
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy