SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-२ ३७५ १५९ ३१७ १३७ ३२९ ३३८ ३०३ २३८ १७२ ३३१ छंद वसन्ततिलका उपजाति द्रुतविलम्बित मालिनी पुष्पिताग्रा अनुष्टुप् वसन्ततिलका उपजाति उपजाति स्वागता पुष्पिताग्रा उपजाति उपजाति इन्द्रवज्रा अनुष्टुप् वंशस्थ वसन्ततिलका ४१ श्लोकांक १०.२ १५.१ ८.२.६ १५.१० १६.८ १४.८ १३.११ १०.१३ १६.१ १.२४ १३.५२ १३.४९ ७.१३ १०.२० १४.१९ ७.१५ १०.४ १४.११ ५.२ १०.१० १०.१३ १.२७ १०.१ ८.१.५ १३.७ श्लोकस्यादिवाक्यम् आलम्बनं तव लवादिकुठारघाताच्आवश्यकेष्वातनु यत्नमाप्तोइति चतुर्गतिदुःखततीः कृतिन् इति यतिवरशिक्षां योऽवधार्य व्रतस्थः इममिति मतिमानधीत्य चित्ते इहामुत्र च वैराग्य - उच्चारयस्यनुदिनं न करोमि सर्वं उरभ्रकाकिण्युदबिन्दुकाम्रएवं सदाऽभ्यासवशेन सात्म्यं एष मे जनयिता जननीयं कथमपि समवाप्य बोधिरत्नं कथं महत्त्वाय ममत्वतो वा करोषि यत् प्रेत्यहिताय किञ्चित् कर्माणि रे जीव ! करोषि तानि कषायान् संवृणु प्राज्ञ ! कष्टेन धर्मो लवशो मिलत्ययं कस्ते निरञ्जन ! चिरं जनरञ्जनेन कायस्तम्भान्न के के स्युः कारागृहाद् बहुविधाशुचितादिदुःखाद् किमर्दयन्निर्दयमङ्गिनो लघून् किमु मुह्यसि गत्वरैः पृथक् किं कषायकलुषं कुरुषे स्वं किं जीव ! माद्यसि हसस्ययमीहसेऽर्थान् किं मोदसे पण्डितनाममात्रात्... किं लोकसत्कृति-नमस्करणा-र्चनाद्यैः कुकर्मजालैः कुविकल्पसूत्रजैः कुक्षौ युवत्याः कृमयो विचित्रा कुर्यान्न कुत्रापि ममत्वभावं कुर्वे न सावद्यमिति प्रतिज्ञां २७९ २७६ १०६ १८८ ३१२ १०९ १६१ अनुष्टुप् ३०६ ७४ १६९ १९१ १५८ वसन्ततिलका वंशस्थ गीति स्वागता वसन्ततिलका उपजाति वसन्ततिलका वंशस्थ उपजाति इन्द्रवज्रा उपजाति १२५ २३४ १४० ६१ ३.३ १५.९ १३.४८ २७५
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy