SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १६ श्रीअध्यात्मकल्पद्रुमे धनवि.-नन्वस्य ग्रन्थस्य महापुरस्येव कियन्त्यधिकारद्वाराणि ? इत्याकाङ्क्षायामुपदेश-व्यपदेशेन षोडश द्वाराणि सन्तीत्याद्वयेनाह-समतै- इति समतायांरागद्वेषराहित्यरूपायामेव, एकम्-अद्वितीयं, लीनं-लयं प्राप्तम्, चित्तं-मनो यस्य स तथा, पुनः किंविशिष्टः ? - ललना-इति, ललना च कामिनी, अपत्यं च-पुत्रपुत्र्यादिरूपं संतानम्, स्वं च हिरण्यादि द्रव्यम्, देहं च शरीरम्, तेषां तेषु वा 'ममेदं ममेदम्'-इत्याकारा बुद्धिः', तां मुञ्चति-त्यजतीति ललना-ऽपत्य-स्व-देहममतामुग्, पुनः किं विशिष्टः ? - विषय-इति, विषयाश्च शब्द-रूप-रस-गन्ध-स्पर्शाख्याः कषायाश्च क्रोध-मान-माया-लोभाख्याः, आदिपदात् मद-मत्सराद्याः तेषाम्-अवश:अनायत्तः, पुनः किंविशिष्टः ? - शास्त्रगुणैः-इत्यादि, शास्त्राणि-धर्मशास्त्राणि तान्येव गुणा-रज्जवः, तैर्दमितं-बन्धनविषयीकृतं चेतो-मनो यस्य स तथा ।।३।। पुनः किंविशिष्ट: ?-वैराग्य..इति वैराग्येण-विरागतया शुद्धो-निष्कलङ्को धर्मः - [३२] "खंती अज्जव मद्दव मुत्ती तव संजमे अ बोद्धव्वे । सच्चं सोअं आकिंचणं च बंभं च जइधम्मो" ।।[ ]|| इति गाथोक्तो दशविधो यस्येति स तथा "द्विपदाद् धर्मादन्" [सि.हे. ७।३।४१] इत्यनेन'अन्प्रत्यये "अवर्णेवर्णस्य" [सि.हे. ७।४।६८] इत्यनेनाकारलोपे साधुः, पुनः किंविशिष्टः ? . देवादिसतत्त्वविद् देवानाम्, आदिपदात् गुरूणां धर्माणां च, सतत्त्वं-स्वरूपं वेत्ति-जानातीति तथा, पुनः किंविशिष्टः ? - विरतिधारी, विरतिं-सर्वसावद्ययोगनिवृत्तिं धरति-इति तथा, पुनः किंविशिष्टः ? - संवरान् (संवरः) 'समितों गुत्तिपरीसह इत्यादि-(२)गाथोक्तः सप्तपञ्चाशद् भेदोऽस्यास्तीति तथा, पुनः किंविशिष्टः ? - शुभवृत्तिः-शुभा-पुण्यानुबन्धिनी वृत्तिः-आवश्यकादिषु प्रवृत्तिर्यस्येति सः, तथा सन् साम्यरहस्य-समतारूपं रहस्यवस्तु, हे मोक्षार्थिन् ! भज-श्रयेत्यक्षरार्थः । भावार्थस्तूपदेशरूपः स्पष्ट एव, द्वाररूपस्तु - १. 'मद्दव अज्जव' इति क्रमः प्रसिद्धः । २. समई - को० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy