________________
शान्तरसमाहात्म्यम्
[२९] ऊचुस्ते च वयं गङ्गामुखमागधवासिनः ।
१. मुग् को० ।
आगतास्त्वां महाभाग !, भवद्भाग्यैर्वशीकृताः । । ५८३ ।।
इत्यादि वाच्यमिति ||२||
रत्न.–अथान्यान् रसान् विहाय केवलं शान्तरसस्य भावनं कुतः ? आधिक्यादिति, अत आह
सर्वमङ्गलनिधौ - इति, - हे बुधाः ! तं शान्तरसेन्द्रं भजत-श्रयत, शान्तरसेन्द्रमिति कथनेन सर्वरसाधिपत्वं सूचितम् तेन तेभ्योऽतिशायित्वमपीति । तं कमित्याहयस्मिन् हृदि-हृदये, सङ्गते सति-मिलिते सति, निर्गता उपमा यस्य तत् निरुपमं सुखं एति - आगच्छति । यस्मिन् किंलक्षणे ? सर्वेषां मङ्गलानां निधिः द्रव्यस्य निधिः स्थानमिव, तस्मिन् सर्वाणि मङ्गलानि सन्तीति भावः .। निरुपममिति सांसारिकसुखापेक्षया विवक्षितम्, अतोऽग्रेतनवाक्यमाह च पुनर् यस्मिन् शान्तरसेन्द्रे हृदि सङ्गते सति मुक्तेः शर्म-सुखं द्राक् शीघ्रं वशीभवतिआयत्तं भवतीत्यर्थः ।।२।।
अधिकारद्वाराणि
-
१५
-
[३०] समतैकलीनचित्तो ललनाऽपत्य-स्व-देहममताम॑क् ।
विषय-कषायाद्यवशः
शास्त्रगुणैर्दमितचेतस्कः ।। पीठिका - ४ ।।
[३१] वैराग्यशुद्धधर्मा देवादि - सतत्त्वविद् विरतिधारी ।
संवरवान् शुभवृत्तिः साम्य
रहस्यं भज शिवार्थिन् ! ।। पीठिका-५ ।।