________________
श्री अध्यात्मकल्पद्रुमे
ध्यात्मकल्पद्रुमाभिधान-ग्रन्थान्तरम्, तस्य ग्रथनं -गुम्फः तस्मिन् निपुणो- दक्षस्तेन [शान्तरसभावनात्मऽध्यात्मकल्पद्रुमाभिधानग्रन्थान्तरग्रथननिपुणेन]। स्वकृतानेक– ग्रन्थापेक्षया ग्रन्थान्तरत्वमस्य ज्ञेयम्, निपुणपुरुषप्रणीतत्वेन लक्षणया पद्यसन्दर्भस्यापि निपुणत्वम्, ग्रन्थान्तरग्रथनेनानेकग्रन्थरचनाचातुर्यं सूचितं तेन स्वस्यापि निपुणत्वमागतं चिन्तिताध्यात्मप्रदायित्वादस्य कल्पद्रुमत्वमपीति सर्वं समञ्जसम्। अथवा शान्त... निपुणेन मया...इतिपदवाच्यस्य ग्रन्थकर्तुर्विशेषणम् ।
१०