SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ धर्मशुद्ध्युपदेशद्वारम् २०३ अज्ञानं तेषु विप्लुता-व्यसनिनः, हे आत्मन् ! अमूनि दानादिधर्माणि मलीमसानि, उपेक्ष्य मुक्त्वेत्यर्थः, अण्वपि - स्तोकमपि शुद्धं निर्मलं सुकृतं पुण्यं चर- कुरु 'धर्मं दानादिके' इति लिङ्गानुशासनवचनात् 'दानादि धर्माणि' अत्र न पुंसकत्वमिति ।।११.८ ।। [३०६] आच्छादितानि सुकृतानि यथा दधन्ते, सौभाग्यमत्र न तथा प्रकटीकृतानि । व्रीडा - SSनता - Sऽननसरोज-सरोजनेत्रा वक्षःस्थलानि कलितानि यथा दुकूलैः । ।११.९ ।। धनवि.—अथ धर्मकरणे श्लाघार्थितालक्षणदोषनिवृत्तये दृष्टान्तदर्शनपूर्वकं धर्मशुद्धिमुपदिशति — 'आच्छादितानि' इति, यथा-येन प्रकारेण आच्छादितानि - अप्रकटीकृतानि सौभाग्यंपरेषामग्रेऽप्रकाशनेन गूढानि, सुकृतानि-पुण्यकर्माणि, अत्र जगति, सुभगतां दधन्ते-धारयन्तीति, तथा तेन प्रकारेण प्रकटीकृतानि परेषामग्रे प्रकाशनेन व्यक्तीकृतानि सौभाग्यं न दधति; अत्र दृष्टान्तमाह-यथेति दृष्टान्ते व्रीडा - लज्जा तया [आ] समन्तान्नतं- नम्रम्, आननं मुखं तदेव सरोजं-कमलं यासां ताः, तथा ताश्च ताः सरोजनेत्राश्च - ललनाः, तास्तासां वक्षःस्थलानि कुचप्रदेशाः, व्रीडाऽऽनता-ऽऽननसरोज-सरोजनेत्रावक्षःस्थलानि, दुकूलैः कलितानि - सहितानि जगति सौभाग्यं यथा दधन्ते तथा प्रकटीकृतानि - दुकूलरहितानि न सौभाग्यं दधतीति ।।११.९।। रत्न.—अथ प्रच्छन्नं कृतेषु सौभाग्यमाह आच्छादितानि-इति., व्याख्या - हे आत्मन ! अत्र जिनशासने यथा सुकृतानिपुण्यान्याच्छादितानि कृतानि सन्ति सौभाग्यं - सुभगत्वं चारुत्वमित्यर्थः दधन्ते, तथा प्रकटीकृतानि न सौभाग्यं दधन्ते, अत्रार्थे दृष्टान्तमाह-यथेति दृष्टान्तदर्शने, व्रीडया लज्जया नतं-नम्रम् आननसरोजं - वदनकमलं यासां ताश्च ताः, सरोजनेत्राः -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy