________________
वैराग्योपदेशद्वारम्
[२६९] "कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः रभसेन पतन् दीपे, शलभो लभते मृतिं ।।४.३।।
अथ घ्राणेन्द्रियविषयलक्षणे प्रमादे द्वितीयो भृङ्गदृष्टान्तो यथा[२७०] "निपतन्मत्तमातङ्गकपोले गन्धलोलुपः ।
कर्णतालतलाघातान्मृत्युमाप्नोति षट्पदः ।। इति श्रीयोगशास्त्रे [ ] अथ श्रोत्रेन्द्रियविषयलक्षणे प्रमादे तृतीयो हरिणदृष्टान्तो यथा[२७१] सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं रागाउरे हरिणमुवेइ गिद्धे, सद्दे अतित्ते समुवेइ मच्चुं ।।[
इति पूर्वोक्ते एवोत्तराध्ययने एवं श्रीयोगशास्त्रेऽपि
C-13
१८१
—
-
[२७२] हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः ।
आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यतां ।।[ ]|| अथ रसनेन्द्रियविषयलक्षणे प्रमादे चतुर्थः खगदृष्टान्तो यथा[२७३] कूटधान्यकणादानलौल्यतो मतिवर्जिताः ।
पतन्ति पक्षिणः पाशे, शुकपारापतादयः । । [ उपदेशरत्नाकरे] ।। इत्यर्थतः अथ पुनरपि घ्राणेन्द्रियविषयलक्षणे प्रमादे एव पञ्चमः सर्पदृष्टान्तो यथा[२७४] "गंधस्स जो गिद्धिमुवेइ तिव्वं, रागाउरे ओसहिगंधगिद्धे । अंकालियं पावइ से विणासं, सप्पे बिलाओ विव निक्खमंतो" ।।[ ] ।। इति पूर्वोक्तोत्तराध्ययने एव; अथ पुनरपि रसनेन्द्रियविषयलक्षणे प्रमादे षष्ठो मीनदृष्टान्तो यथा
[२७५] "रसस्स जो गिद्विमुवेइ तिव्वं, रागाउरे बडिसविभिन्नकाये ।
मच्छे जहा आमिसभोगगिद्धे, अकालियं पावइ से विणासं" ।।[ ] ।।
।
] ।।