SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ वैराग्योपदेशद्वारम् [२६९] "कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः रभसेन पतन् दीपे, शलभो लभते मृतिं ।।४.३।। अथ घ्राणेन्द्रियविषयलक्षणे प्रमादे द्वितीयो भृङ्गदृष्टान्तो यथा[२७०] "निपतन्मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघातान्मृत्युमाप्नोति षट्पदः ।। इति श्रीयोगशास्त्रे [ ] अथ श्रोत्रेन्द्रियविषयलक्षणे प्रमादे तृतीयो हरिणदृष्टान्तो यथा[२७१] सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं रागाउरे हरिणमुवेइ गिद्धे, सद्दे अतित्ते समुवेइ मच्चुं ।।[ इति पूर्वोक्ते एवोत्तराध्ययने एवं श्रीयोगशास्त्रेऽपि C-13 १८१ — - [२७२] हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यतां ।।[ ]|| अथ रसनेन्द्रियविषयलक्षणे प्रमादे चतुर्थः खगदृष्टान्तो यथा[२७३] कूटधान्यकणादानलौल्यतो मतिवर्जिताः । पतन्ति पक्षिणः पाशे, शुकपारापतादयः । । [ उपदेशरत्नाकरे] ।। इत्यर्थतः अथ पुनरपि घ्राणेन्द्रियविषयलक्षणे प्रमादे एव पञ्चमः सर्पदृष्टान्तो यथा[२७४] "गंधस्स जो गिद्धिमुवेइ तिव्वं, रागाउरे ओसहिगंधगिद्धे । अंकालियं पावइ से विणासं, सप्पे बिलाओ विव निक्खमंतो" ।।[ ] ।। इति पूर्वोक्तोत्तराध्ययने एव; अथ पुनरपि रसनेन्द्रियविषयलक्षणे प्रमादे षष्ठो मीनदृष्टान्तो यथा [२७५] "रसस्स जो गिद्विमुवेइ तिव्वं, रागाउरे बडिसविभिन्नकाये । मच्छे जहा आमिसभोगगिद्धे, अकालियं पावइ से विणासं" ।।[ ] ।। । ] ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy