________________
शास्त्रगुणद्वारम्
१३३
प्रश्ने नो बिभेषि ? नो भयं प्राप्नुषे इति काकूक्त्या, यद्-यस्मात्, त्वं कषायी-क्रोधादिमान् क्षणसुखैः स्तोककालसुखैर्विषयैः शब्दादिभिर्मोदसे- हृष्यसिअनन्तरोक्त-पद्यद्वयस्य युग्मरूपतां साक्षाद् दर्शयन्नाह - युग्ममिति ।। ८.२.२।। रत्न.–अथ चतुर्गतिमाश्रित्योपदेशाख्यो नवमोऽधिकारः प्रस्तूयते तत्र तावत् प्रथमं नरकगतिमाश्रित्योपदिशति
दुर्गन्धतो यदणुतो -ऽपि, इति, [तथा] तीव्रा व्यथा. इति च युग्मव्याख्यायस्य नरकस्य-नैरयिकाणां वासक्षेत्रस्य, अणोः - परमाणोरपि दुर्गन्धतो- दुर्गन्धात् सकलस्य पुरस्य मृत्युर्भवति, पुरस्येत्युक्तेऽपि 'आश्रये आश्रयिण उपचारात्’ पुरवासिजनो गृह्यते, एकवचनं तु जातिवाचकत्वात्, तर्हि यस्य सम्बन्धिनः पुद्गलस्कन्धस्य दुर्गन्धात् किमुच्यत इति ?, एतेन परमाणोरपि गन्धोत्कट्यं दर्शितं, तथा आयूंषि-जीवितानि सागरमितानि - सागरस्योपमानि सन्ति, यथा रत्नप्रभायामेकं सागरोपमं, सप्तम्यां त्रयस्त्रिंशत्सागरोपमाणि - इत्यादि संग्रहणीसूत्रतो ज्ञेयं, इह तु विस्तरभयान्न प्रतन्यते । तानि किंलक्षणानि ? विद्यन्ते उपक्रमाअन्तरायुस्त्रुटिहेतवो येषु तानि, नारका देवाश्च निरुपक्रमायुष्का भवन्तीति, स्पर्शः खरः कर्कशः कथं ? - अतितमाम् - अतिशयेन, कुतः ? - क्रकचादितिक्रकचतः करपत्रतः, च पुनर् - इतो - मनुष्यलोकाद् भृशशैत्य-तापौ भृशम् - अत्यर्थं शैत्यं च तापश्च, तौ अनन्तगुणितौ दुःखयत इति दुःखौ - दुःखकारिणावित्यर्थः भवतः ।। ९.१ ।।
-
अथ क्षेत्रवेदनामुक्त्वा परमाधार्मिकदेवकृतां वेदनामाह - च पुनस्तीव्रा व्यथाःपीडाः सुरैः-परमाधार्मिकैः कृता भवन्ति, किंभूता ? विविधा - नानाप्रकाराः तप्तलोहपुत्रकालिङ्गनदापन- तप्तत्रपुपानकरण-वैतरणीयद्युत्तारणादिकाः । हे आत्मन ! - हे कुमते ! भाविनो भविष्यतोऽमुष्मान्नरकात् किं न बिभेषि ? - भयं न प्राप्नोषि, अपि तु बिभीहि । किंलक्षणात ? - सततं - निरन्तरमभ्रम् - आकाशं बिभर्त्तीति अभ्रभृत् तस्माद्, आक्रन्दा-ऽऽवेदनयोगात् पूत्काराः, तेषां आरवाःशब्दास्तैः, यद्-यस्मात् कारणात् त्वं विषयैः पञ्चभिः-शब्द-रूप- गन्ध-रस-स्पर्शैर्मोदसे
C-10