SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२४ श्रीअध्यात्मकल्पद्रुमे विरचितानि, तान्यादौ येषां तानि तथा तानि च तानि शास्त्राणि च तानि तथा तैयॊति-र्नाटक-नीति-लक्षण-धनुर्वेदा-ऽऽदिशास्त्रैः, अत्रादिपदाद् ब्रह्मयामलरुद्रयामल-वास्तुशास्त्र-कात्यायन-वात्स्यायन-शकुनशास्त्रैः परे-तदितरे ये केचन नरा मोदन्ते, तु पुनः परं तान् प्रेत्यहिते-परलोकहिते कर्मणि-संयमलक्षणे कार्ये जडान्-तत्समाचरणपरिज्ञानविकलान् तर्कशास्त्रादिनिपुणान् नरान् वयं कुकिंभरीनेवस्वोदरपूरकानेव ब्रूमः-कथयामः, नन्वत्र ब्रूम इति बहुवचनान्तप्रयोगो महामुनीनामहङ्कार-विरहितानां प्रयोगानहः, कथमत्र प्रयुक्त इति चेत् ?, न, अत्र ग्रन्थकृता बहुवचनप्रयोगस्य सुविहितत्वेन शुद्धप्ररूपकत्वेन समानधर्माणामेकवाक्यतासूचनार्थं प्रयुक्तत्त्वादिति ।।८.१.४।। रत्न.-अथ तत्त्वज्ञानमन्तरेण यदधीतं तद् वृथेति दर्शयितुमाह - मोदन्ते इति., व्याख्या-केचिदात्मानं पण्डितम्मन्या वादिनां-प्रतिवादिनां जयाद् मोदन्ते-हृष्यन्ति, किंलक्षणाः ? - बहवस्ताः -षोडश पदार्थाः प्रमाण-प्रमेयादयः, सप्त पदार्था वा द्रव्यादयः, तेषां तर्कणं-विचारणं, तत्र चणाः-विदितास्ते बहुतर्कतर्कणचणाः, अत्र चणप्रत्यये सति 'जसि चणा' [ ] इति जातं, तथा केचन कविषु प्रसिद्धिस्तस्याः-कविख्यातितस्तुष्टाः-तोषं प्राप्ताः, कैर्हेतुभिः ? - काव्यैः-काव्ययोजनैः, नवीनकाव्य-करणैरित्यर्थः, काव्यानि रघुकाव्यादीनि, तेषां पठनपाठनादिभिर्वा, किंलक्षणैः ? - कल्पिता:-स्वमत्युत्प्रेक्षिता येऽर्थाः, तेषां घटना-रचना येषु तैः, परे-अन्ये केचन ज्योतिश्च नाटकं च नीतिश्च लक्षणं च धनुर्वेदश्च ज्योति-र्नाटक-नीति-लक्षण-धनुर्वेदाः, ते आदौ येषां तानि ज्योतिर्नाटक-नीति-लक्षण-धनुर्वेदादीनि तानि च तानि शास्त्राणि च ज्योति-र्नाटकनीति-लक्षण-धनुर्वेदादिशास्त्राणि, तैस्तुष्टाः, ज्योतिः-ज्योतिःशास्त्रं, नाटकशास्त्रं नाटकं, नीतिः-नीतिशास्त्रं चाणाक्यादि, लक्षणं-सामुद्रकमश्वगज-लक्षणशास्त्रं च धनुर्वेद-आयुधाभ्यासशास्त्रं, आदिशब्दाच्छकुनि-रुतादि गृह्यते, तान् सर्वान् वयमध्यात्म-शास्त्रविदः कुक्षिभरीनेव ब्रूमः, यतः किंलक्षणान् ? - जडान्१. दर्शयितुकाम आह - मु. । २. 'तेन वित्ते चञ्चु-चणौ' [सि.हे.७/१/१७५] इति सूत्रेण केनचिद् विषयेन - या प्रसिद्धिः, तदर्थसूचायै प्रत्ययाविमौ ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy