________________
कषायनिग्रहद्वारम्
इति श्रीतपोगच्छनायक श्रीमुनिसुन्दरसूरिविरचित षोडशशाखस्याऽध्यात्मकल्पद्रुमस्याधिरोहणीटीकायां सकलशास्त्रारविन्दप्रद्योतनमहोपाध्याय - श्रीकल्याणविजयगणि शिष्योपाध्याय - श्रीधनविजयगणिविरचितायां कषायनिग्रहनाम्नी सप्तमी पदपद्धतिः 11011
११९
रत्न. - अथेयतां कार्याणां करणासमर्थस्य तवात्मनो मदादिकरणे का वाञ्छेति दर्शयति
मृत्योः कोऽपि-इति., व्याख्या- हे आत्मन् ! यदि त्वया मृत्योः-मरणात् सकाशात् कोऽपि न रक्षितो - न त्रातः, तथा जगतः - 'आश्रये आश्रयिण उपचारात्’ जगद्द्द्वासिजनस्य दारिद्र्यं दरिद्रत्वं नोत्त्रासितं न उत्त्रासं प्रापितं, बलान्न निर्णाशितमित्यर्थः, तथा षोडश कासादयो रोगा न निर्णाशिताः च पुनः स्तेनाः-चौरा, नृपा-राजानस्ते आदौ येषां ते स्तेन नृपादयस्तेभ्यो जाताः स्तेननृपादिजा भियो-भीतयो न निर्णाशिताः, आदिशब्देनामात्या -ऽऽरक्षका-ग्नि-जलादीनां ग्रहणं, तथा नरकाः सप्त न विध्वस्ताः - विध्वंसं न प्रापिताः, अपि पुनरर्थे, धर्मैर्हेतुभिः सदा त्रयाणां जगतां समाहारस् त्रिलोकी, सा न सुखिता - न सुखं प्रापिता तत्तर्हि नामेति कोमलामन्त्रणे ते तव गुणः कः ? - 'अर्थवशाद् विभक्तिपरिणाम' [ ] इति न्यायान्नामेति नाम्ना को गुणः ?, अथवा नामेति प्राकाश्येऽव्ययं, तव को गुणः प्रकटो- जगद्विख्यात ? इति काकूक्त्या व्याख्यानं, अपि तु न कश्चिदपीत्यर्थः, तादृग्दीप्तगुणाभावे मदः- अहङ्कारः कः ?, मदाभावे विभुता च का ?, विभुताया अभावे च पुनस्ते तव स्तुतेः-स्तवनस्य का इच्छा ?, यदैतानि पूर्वोक्तानि कार्याणि न कृतानि, तदा गुणादि सर्वमपि निरर्थकमित्यर्थः, तेन मद-मत्सरादीनां त्याग एव युक्त इति सूचनमिति ।।७.२१।।
[१९४] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धुलब्धप्रतिष्ठ- वरवाचकरत्नचन्द्रः । अध्यात्म-कल्पफलदस्य चकार टीकां, तत्राऽगमन्नयमितः प्रथितोधिकारः ।।७।।
इति सप्तमोऽधिकारः संपूर्णः ।।