SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११४ श्रीअध्यात्मकल्पद्रुमे इत्थं लब्धवरोऽथ तेष्वपि कदाऽप्यश्नत्यहो द्विः स चेद्भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ||१.चुल्लगम्।। [१७८] स्तम्भानां हि सहस्रमष्टसहितं प्रत्येकमष्टोत्तरं, कोणानां शतमेषु तानपि जयन् द्यूतेऽथ तत्सङ्ख्यया । साम्राज्यं जनकात् सुतः स लभते स्याच्चेदिदं दुर्घट, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ||२.द्युतम् ।। [१७९] वृद्धा कापि पुरा समस्तभरतक्षेत्रस्य धान्यावलिं, पिण्डीकृत्य च तत्र सर्षपकणान् क्षिप्त्वाऽऽढकेनोन्मितान् । प्रत्येकं च पृथक्करोति किल सा सर्वाणि चान्नानि चेद्, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।३.धान्यम् ।। [१८०] सिद्धद्यूतकलाबलाद्-धनिजनं जित्वाऽथ हेम्नां भरैश् - चाणाक्येन नृपस्य कोशनिवहः पूर्णीकृतो हेलया । दैवादाढ्यजनेन तेन स पुनर्जीयेत मंत्री क्वचिद्, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।४.चाणक्यः।। [१८१] रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां, पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः । लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत् तत् स्वचिद्, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।५.रत्नम्।। [१८२] स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च, प्रेक्ष्येन्दुं सकलं कुनिर्णयवशादल्पं फलं प्राप्य च । स्वप्नस्तेन पुनस्स तत्र शयितेनालोक्यते कुत्रचिद्, भ्रष्टो मर्त्यभवात् तथाऽप्यसुकृती भूयस्तमाप्नोति न ।।६.स्वप्ने।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy