SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५१ गाथा-२२-२५ ४ -पूजाविधि-पञ्चाशकम् । भृत्या अपि स्वामिनो नरपतेः इत्येवं यत्नेन कुर्वन्ति ये तु स्वनियोगं स्वाधिकारम्, भवन्ति फलभाजनमैहलौकिकभोगफलपात्रम्, ते भृत्याः । इतरेषामविनीतत्वात् क्लेशमात्रंत क्लेशमात्रमेव विवक्षितफलविकलत्वात् ॥२१॥ भुवणगुरूण जिणाणं पि, विसेसओ एवमेव दृट्ठव्वं । ता एवं चिय पूया, एयाण बुहेर्हि कायव्वा ॥१६६॥ ४/२२ भुवनगुरूणां जिनानामपि विशेषत एवमेव द्रष्टव्यम् । यत्नेन कुर्वतां पूजाविधानफलभावत्वम् (फलभाजनं अटी.) द्रष्टव्यम् । तत् तस्मात् एवं पूजा एतेषां जिनानां बुधविद्वद्भिः कर्तव्या ॥२२॥ (१. तु-अटी. । २ एष एव-अटी. ।) 'तस्मिन् बहुमानसारेत्युक्तम्', [४-१८ गाथायाम्] तमेवाधिकृत्याह - बहुमाणोऽवि हु एवं, जायइ परमपयसाहगो नियमा । सारथुइथोत्तसहिया, तह य चितिवंदणाओ य ॥१६७। ४/२३ बहुमानोऽपि प्रीतिविशेष [षोऽपि] एवं विधिप्रवृत्तस्य जायते।परमपदसाधकोः मुक्तिनिर्वर्तकः नियमात् नियमेन, सारस्तुतिस्तोत्रसहितात् तथा च चैत्यवन्दनात्तु चैत्यवन्दनाच्चैव बहुमानः सारस्तुत्यादियुक्तात् ॥२३॥ सारस्तुति-स्तोत्रस्वरूपाख्यानायाह - सारा पुण थुइथोत्ता, गंभीरपयत्थविरइया जे उ। सब्भूयगुणुक्कित्तणरूवा खलु ते जिणाणं तु ॥१६८॥ ४/२४ साराणि पुनः स्तुति-स्तोत्राणि गम्भीरपदार्थविरचितानि यानि तु पदान्यर्थाश्च पदार्थाः । गम्भीराश्च ते पदार्थाश्च तैर्विरचितानि दृब्धानि । गम्भीरत्वं च पदानां गम्भीरोक्त्यार्थानां तु सूक्ष्मबुद्धिगम्यतया महामतिग्रथितत्वेन सद्भूतगुणोत्कीर्तनरूपाणि खलु विद्यमाननिरूपचरितगुणप्रतिपादनस्वरूपाण्येव तानि स्तुतिस्तोत्राणि, जिनाना तु सम्बन्धीनि विषयमाहात्म्यमनेन दर्शयति । विषये वस्तुप्रयुक्तमनुष्ठानं श्रेयसे सम्पद्यत इति न्यायदर्शनार्थं चैवमभिधानम् ॥२४॥ किं पुनरेवंरूपाणि स्तुतिस्तोत्राणि प्रशस्यन्त ? इत्याह - तेसिं अत्थाहिगमे, नियमेणं होइ कुसलपरिणामो । सुंदरभावा तेसिं, इयरम्मि वि रयणनाएणं ॥१६९॥ ४/२५ तेषां स्तुतिस्तोत्राणाम् अर्थाधिगमेऽभिधेयार्थपरिज्ञाने, स्तोतॄणां नियमेन भवति
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy