________________
॥ चतुर्थं पूजाविधि- पञ्चाशकम् ॥
वन्दनार्हस्य तत्प्रवृत्तस्य च पूजा युक्तेति पूजाविधिप्रकरणमाह - नमिऊण महावीरं, जिणपूजाए विहिं पवक्खामि । संखेवओ महत्थं, गुरुवएसाणुसारेण ॥१४५॥ ४/१
नत्वा प्रणम्य महावीरमागमप्रसिद्धनामानम्, सदेवमनुष्यासुरलोके स्तूयते श्रमणो भगवान् महावीर इति [ श्री कल्पसूत्र ] वचनात् सर्वदेवकृताह्वयम् (सर्वेषां देवानां देवः इन्द्रः-तेन) । जिनपूजायाः चैत्यपूजाया विधिं विधानं प्रवक्ष्याम्यभिधास्ये । सङ्क्षेपतः सङ्क्षेपेण, महार्थं महानर्थः प्रयोजनं यस्य तम्, गुरूपदेशानुसारेणाचार्योपदेशानुगमेन । महोपकारकत्वं च पूजायाः प्रतिपादितमेव यथोक्तं “धर्मशास्त्रविधेये [ धर्मस्य शास्त्रोक्तं विधेयं तस्मिन् ] तीर्थकरातिशयानामुपलब्धर्मोक्षमार्गदीप्तेश्च सर्वगुणकामसिद्धर्मनःप्रसादात् समाधेश्च' अभ्यासगुणविशेषाच्छिष्यहितत्वात् स्मृतेरुपस्थानात् देवानां सांनिध्यादस्थाभ्युत्पादकत्वाच्च' आयव्ययगुणवृद्धेः" शुभपुण्य-फलानुबन्ध्युपचयाच्च कर्मक्षयोपपत्तेराँशु पुनर्बोधिलाभाय * पूजा भगवदर्हतां कर्तव्या सर्वलोक-पूज्यानां दुःखार्णवोत्तितीर्षुभिरत्यन्तैकान्तहितकामैः" इति ॥१॥
१०
किमिति विधिरुच्यत इत्याह
विहिणा उकीरमाणा, सव्व च्चिय फलवती हवति चेट्ठा । इहलोइया वि किं पुण, जिणपूया उभयलोगहिया ॥ १४६ ॥
-
४/२
विधिना तु विधिनैवोपायेनैव क्रियमाणा विधीयमाना सर्वैव फलवती फलसम्पन्ना भवति चेष्टा राजसेवा कृष्यादिका ऐहलौकिक्यपिप्येहभाविक्यपि । किं पुनर्जिनपूजा ? भगवत्पूजा उभयलोकहितो भयलोक[फल] सम्पादकत्वेन ॥२॥
विधिमेवाह -
काले सुइभूएणं, विसिट्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई, जिणपूजा होइ कायव्वा ॥ १४७॥
४/३
काले वक्ष्यमाणे, शुचिभूतेनाधिकारिणा पुरुषेण विशिष्टपुष्पादिकैर्योग्यपुष्पवस्त्रादिभिः विधिना त शास्त्रोक्तेन प्रकारेण, सारस्तुति स्तोत्रगुर्वी । स्तुति स्तोत्रयो: पृथगुपादानं रूढ्या