SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ गाथा-५० ४४ ३-चैत्यवन्दनविधि-पञ्चाशकम् हितार्थं हितसम्पादनार्थं सम्यगवैपरीत्येन ॥४९॥ किमिति विधियत्न उपदिश्यते ? इत्याह - तिव्वगिलाणाईणं, भेसजदाणाइयाइं नायाइँ । ट्ठव्वाइँ इहं खलु, कुग्गहविरहेण धीरेहिं ॥१४४॥ ३/५० तीव्रग्लानादीनामादिशब्दान्मध्यम-जघन्यपरिग्रहः, भेषजदानादिकान्यादिशब्दादौषधनिवाताश्रय-परिश्रमपरिहारादिपरिग्रहः, ज्ञातान्युदाहरणानि द्रष्टव्यानीह वन्दनाप्रस्ताव । खलुशब्दोऽवधारणे भिन्नक्रमश्च, द्रव्यान्येवेत्यत्र योज्यः तद्दर्शनपूर्वकत्वाद् विधियत्नस्य, यो हि पुरुषविशेषात् सम्यगवगच्छति, स तद्धिताय यतते। एवं वन्दनायामपि योग्यविशेषाश्रयो [विशिष्टो योग्यः इति योग्यविशेषः आसन्नभव्यः, तस्याश्रयो यस्मिन् स:] यत्न आस्थेयः कुग्रहविरहेण कुत्सितग्रहपरित्यागैः [अशास्त्रीयाभिनिवेशत्यागेन अटी.] धीरैः स्थिरैर्विद्वद्भिरिति ॥५०॥ ॥ चैत्यवन्दनविधि-पञ्चाशकं तृतीयं समाप्तम् ॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy