________________
२- दीक्षाविधि-पञ्चाशकम्
गरहियमिच्छायारो, भावेणं जीवमुत्तिमणुहविउं । नीसेसकम्ममुक्को, उवेइ तह परममुक्ति पि ॥९३॥ गर्हितमिथ्याचारः परिहृतमिथ्याचारः, तल्लक्षणं चेदम् -
गाथा -४३-४४ इदानीमस्या फलमाह
-
२/४३
२९
बाह्येन्द्रियाणि संयम्य, य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा, मिथ्याचारः स उच्यते ॥१॥ [ भगवद् गीता अ. ३ श्लोकः ६ ]
दिक्खाविहाणमेयं, भाविज्जंतं तु तन्तनीईए ।
सइअपुणबंधगाणं, कुग्गहविरहं लहुं कुणइ ॥९४॥
भावेनान्त:करणलक्षणेन जीवन्मुक्तिमनुभूय जीवत एव मुक्तिर्नि:सङ्गतया शरीरस्थस्यैव मुक्तिस्तामनुभूय निःशेषकर्ममुक्तः सकलकर्मविप्रमुक्तः उपैत्युपगच्छति । तथा परममुक्तिमपि सिद्धिपदरूपाम् ॥४३॥
दीक्षाफलविधानमाह -
२/४४
दीक्षाविधानमेतत् पूर्वोक्तं भाव्यमानं तु चिन्त्यमानमभ्यस्यमानं वा । तन्त्रनीत्यागमनीत्या, सकृदपुनर्बन्धकयोरागमप्रसिद्धयोः सम्बन्धिभ्यां वा भाव्यमानं वा । कुग्रहविरहं कुत्सिताभिनिवेशवियोगमसदभिनिवेशपरित्यागम्, लघु शीघ्रं करोति विधत्त इति ॥४४॥
॥ दीक्षाविधानपञ्चाशकं द्वितीयं समाप्तम् ॥