________________
१६
१- श्रावकधर्मविधि-पञ्चाशकम्
गाथा -४३-४६
रित्यनुस्मरणम् । योगः शरीरस्थितिहेतुर्व्यापारः प्रश्रवणादिविषयः, तदनन्तरं चैत्यवन्दनं स्वगृह मो इति निपातः । प्रत्याख्यानं च चैत्यवन्दनानन्तरम्, यावच्छक्तिनमस्कारसहितपौरुष्यादि विधिपूर्वमागमोक्तविधानपुरःसरम् ॥४२॥
एव,
तह चेईहरगमणं, सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं, जइपुच्छा उचियकरणिज्जं ॥४३॥
१/४३
तथा चैत्यगृहगमनं सम्भवतः, सत्कारश्च चैत्यानां पुष्पगन्धमाल्यादिभिः, वन्दनं तेषामेव, गुरुसकाशे गुरुसमीपे प्रत्याख्यानं तदेव पूर्वगृहीतं सविशेषं वा, श्रवणं गुरुसकाश एवागमश्रवणम्, यतिपृच्छा साधुविषयकर्त्तव्यपृच्छा, 'किं कस्य ग्लानादेः कर्त्तव्यम्' ? इति उचितकरणीयम्, यदुचितं करणीयमवश्यकर्त्तव्यं तद्विधेयमिति शेषः ||४३||
तदनन्तरम् -
अविरुद्धो ववहारो, काले तह भोयणं च संवरणं । चेइहरागमसवणं, सक्कारो वंदनाई य ॥४४॥ १/४४
अविरुद्धो लोकधर्माविरुद्धः, व्यवहारः क्रियारूपो काले देश-काले, तथा भोजनं च विधेयम्, संवरणं प्रत्याख्यानम्, शरीरस्थित्यविरोधेन, चैत्यगृहागमः शेषव्यापाराभावे चैत्यगृह एवागमनम्, श्रवणं पुनरप्यागमविषयम्, सत्कारश्चैत्यानामुचितवेलायां वन्दनादि च कर्त्तव्यम्, आदिशब्दात् कुशलप्रणिधान - प्रणामपरिग्रहः ॥४४॥
जइविस्सामणमुचिओ, जोगो नवकारचिंतणाईओ । गिहगमणं विहिसुवणं, सरणं गुरुदेवयाईणं ॥४५॥
१/४५
यतीनां साधूनां विश्रामणं परिश्रान्तानां विश्रान्तिसंपादनं विधेयम्, उचितो योग: समुचितो धर्मव्यापारो, नमस्कारचिन्तनादिकः, आदिशब्दात् स्वाध्याय - ध्यानपरिग्रहः स च कर्त्तव्यः, पुनरपि चैत्यगृहात् 'स्वगृहगमनं कर्त्तव्यम्, विधिस्वप्नं पञ्चनमस्कारपाठः सर्वजीवक्षान्तिपुरःसरः, स्मरणं मनसिकरणं गुरुदेवतादीनां धर्मगुरुवीतरागादीनाम्, विशेषतः स्वापकाले, आदिशब्दात् सम्यग्दृष्टिभद्रिकचतुर्निकायगतदेवपरिग्रहः ॥४५॥
अब्बंभे पुण विरई, मोहदुगंछा सतत्तचिन्ता य । इत्थीकडेवराणं, तव्विरएसुं च बहुमाणो ॥ ४६॥ १/४६
१. गिहगमणं - स्वगृहगमनमेतच्च स्वयोगसिद्धत्वेनापार्थकत्वान्निजपरिवारस्य धर्मदेशनाकरणमिति ज्ञापयति (श्राद्धदिनकृत्य गाथा३ देवेन्द्रसूरिवृत्ति:)