SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २९१ परिशिष्टम् - ६ जलार्थित्वं तदाश्रयत वापिकाम् ॥४॥ ततः केचित् तदाकर्ण्य वापीमेव समाश्रिताः । भूयांसस्त्ववधीर्यैतन्मृगतृष्णां ययुः प्रति ॥५॥ ततो जलमनासाद्य ते विनाशमुपागताः । वापीं समाश्रिता ये तु बभूवुस्ते कृतार्थकाः ॥६॥ वापीतुल्योऽत्र विज्ञेयो गुरुगच्छो गुणालयः । धर्मार्थिनस्तु काकाभाश्चारित्रं जलसन्निभम् ॥७॥ मृगतृष्णासरस्तुल्या गुरुगच्छाद् बहिःस्थितिः । तच्छिक्षादायको ज्ञेयो गीतार्थस्तत्कृपापरः ॥८॥ चारित्रापात्रतां प्राप्ताः काकवत् केऽपि कुग्रहात् । गुरुगच्छबहिर्वासं संश्रिता ये तपस्विनः ॥९॥ अल्पास्तु केऽपि सद्बोधाच्चारित्रे पात्रतां गताः । काका इवैव ये धन्या गुरुगच्छमुपाश्रिताः ॥१०॥ इति गाथार्थः ॥११/३८॥ ( ८ ) तैलपात्रि बभूव नगरे क्वापि कोऽपि भूपालपुङ्गवः । श्रमणोपासकग्रामग्रामणीः करुणापरः ||१|| परिवारो निजस्तेन नागरोऽपि बहुर्जनः । जनितो जिनधर्मस्थः स्थायिभावो दयादिषु ॥२॥ किं तु श्रेष्ठिसुतः कोऽपि कथञ्चिन्नोपशान्तवान् । कुग्रहग्राहसंग्रस्तभावो भावितवांश्च सः ॥३॥ हिंसा धर्म एव स्याद् दुःखिनां दुःखमोचनात् । प्रापणाच्च सुखश्रीणां कर्तुं शक्या च सा यतः ॥४॥ सै युक्ता ततः कर्तुं नो दानादि यतस्तकत् । अर्थाधीनं स च प्रायो दुर्लभो दुर्व्यस्तथा ॥५॥ अप्रमादपरं जैनं शासनं तु निरर्थकम् । अशक्यं ह्यप्रमत्तत्वं कर्तुमित्यप्यमन्यत ॥६॥ श्रेष्ठिपुत्रस्य तस्यासावप्रमादविदूषिणः । पार्थिवो बोधनार्थाय चकारोपायमीदृशम् ॥७॥ यक्षाभिधानकं छात्र कुशलं जिनशासने । प्रेषयामास तद्गेहे हस्ते दत्त्वा वरं मणिम् ॥८॥ राजशिक्षानुसारेण तेनोक्तं श्रेष्ठिनन्दन ! यथा देशान्तरीयोऽहमत्यर्थं राजवल्लभः ||९|| नृपस्य भिन्नबोधस्य बोधनार्थं समुद्यतः । तुल्यबोधावहं त्वं च नान्योऽत्र नगरेऽस्ति नौ ॥ १०॥ इत्यादिविविधालापान् कुर्वता प्रतिवासरम् । छात्रेण श्रेष्ठिपुत्रस्य प्रेमोत्पादितमात्मनि ॥११॥ ततो विश्रंभितस्यैवं वणिक् सूनोरपश्यतः । तेन छात्रेण तद् रत्नं न्यस्तं तद्रत्नभाजने ॥१२॥ सुन्यस्तं तत्र तत् कृत्वा गत्वा च नृपसन्निधौ । यक्षच्छात्रो यथावृत्तं वृत्तान्तं तं न्यवेदयत् ॥१३॥ नृपोऽप्याज्ञापयल्लोके प्रहतोद्दामडिंडिमम् । यथा भो मुद्रिकारलं भ्रष्टं नष्टं च भूपतेः ॥१४॥ ततोऽर्पयतु येनाप्तमित्येवमपि घोषिते । यदा नाप्तं तकद् राज्ञा तदाहूतः पुरीजनः ॥१५॥ उक्ताश्च तेन भोः पौरा मदीयाध्यक्षसंयुताः । गवेषयत तत्सम्यक् प्रतिगृहमिह द्रुतम् ॥१६॥ क्रमेण चेक्षमाणैस्तैस्तद् रत्नमवलोकितम् । तस्यैव श्रेष्ठिपुत्रस्य गेहे माणिक्यभाजने ॥१७॥ ततो राजापकारीति गृहीतो दण्डपाशिकै: । आघातं नेतुमारब्धो वधायासौ वणिक्सुतः ॥१८॥ अवादित् तानसौ दोष शुद्धिमत्र करोम्यहम् । तेऽप्यूचुर्नास्ति ते शुद्धिर्वधादन्या दुरात्मनः ॥१९॥ अथोवाच स तानेवमनवद्योऽपि यद्यहम्। हन्ये तथापि राजानं तावद् विज्ञापयाम्यहो ॥२०॥ ततः सोऽभ्यर्थयामास यक्षच्छात्रं यथा मयि । विज्ञापय नृपं मित्र ! यथासौ देव ! दण्ड्यताम् ॥२१॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy