SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-६ ____२८६ (२)द्रव्यस्याप्रधानार्थकत्वेऽङ्गारमर्दकाचार्यदृष्टान्तः इहैव निदर्शनमाह-अंगारमर्दकः प्रवचनप्रतीत:.........एतत्संबन्धे विधानकं चैवं श्रूयतेसूरिविजयसेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनकाभिधे ॥१॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गवैः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥२॥ कलभानां शतैः शूरैः शूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ॥३॥ ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् । सूरिस्तूवाच तस्यार्थं साधूनां पृच्छताममुम् ॥४॥ सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्यो नासाविति विनिश्चयः ॥५॥ यावज्जल्पत्यसौ तेषां साधूनां सूरिरग्रतः । रुद्रदेवाभिधः सूरिरस्तावत्तत्र समागतः ॥६॥ शनैश्चर इव स्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत् कान्तकल्पवृक्षगणान्वितः ॥७॥ कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया । आतिथेयी यथायोगं सगच्छस्य यथाऽऽगमम् ॥८॥ ततो विकालवेलायां कोलाकारस्य तस्य तैः । परीक्षणाय निक्षिप्ता अङ्गाराः कायिकाभुवि॥९॥ स्वकीयाचार्यनिर्देशात् प्रच्छनैश्च तकैः स्थितैः । वास्तव्यसाधुभिर्दृष्टास्ते प्राघूर्णकसाधवः ॥१०॥ पादसञ्चूर्णिताङ्गारक्रशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् बुवाणाः प्राणिशङ्कया ॥११॥ क्रशत्कारारवस्थाने कृतचिह्ना इतीक्षया । दिने निभालयिष्यामः क्रशत्कारः किमुद्भवः ॥१२॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम्। क्रशत्काररवं कुर्वनङ्गारपरिमर्दनात् ॥१३॥ जीवाऽ श्रद्धानतो मूढो वदंश्चैतज्जिनैः किल । जन्तवोऽमी विनिर्दिष्टाः प्रमाणैय॑क्कृता अपि॥१४॥ वास्तव्यसाधुभिर्दृष्टो यथादृष्टं च साधितम् । सूरेविजयसेनस्य तेनापि गदितं ततः ॥१५॥ स एष शूकरो भद्रास्त एते वरहस्तिनः । स्वप्नेन सूचिता ये वो न विधेयोऽत्र संशयः ॥१६॥ तैः प्रभातेऽत्र तत्शिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुध्यताम् ॥१७॥ त्याज्यो वोऽयं यतो घोरसंसारतरुकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः ॥१८॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः। ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽमुत्रैव भारते ॥१९॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् ॥२०॥ अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीर्तित्वात् सर्वानाशुन्यमन्त्रयत् ॥२१॥ हस्तिनागपुरे राजा कनकध्वजसञ्जितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ॥२२॥ तत्रायातैः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्ट्रत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥२३॥ गलावलम्बितस्थूलकुतुपोऽपेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥२४॥ तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः ॥२५॥ देवजन्मोद्भवज्ञानज्ञातत्वात् तैरसौ स्फुटम् । करभः प्रत्यभिज्ञातो यथाऽयं बत नो गुरुः ॥२६॥ ततस्ते चिन्तयामासुर्धिक् संसारविचेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ॥२७॥ अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोऽसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy