________________
परिशिष्टम्-१
२० उपधानप्रतिष्ठा-पञ्चाशकम् ॥
नमिऊण महावीरं, वोच्छं नवकारमाइ उवहाणे । किंपि पइट्ठाणमहं, विमूढसंमोहमहणत्यं ॥२०/१॥ जं सुत्ते निद्दिटुं, पमाणमिह तं सुओवयाराइ । आयाराईणं जह, जहुत्तमुवहाण निम्महणं ॥२०/२॥ वुत्तं च सुए नवकार-इरिय-पडिकमण-सक्कथयविसयं । चेइय-चउवीसत्थय-सुयत्थएसुं च उवहाणं ॥२०/३॥ किं पुण सुत्तं तं इह जत्थ नमोक्कारमाइउवहाणं । उवइटुं ? आह गुरु-महानिसीहक्ख सुयखंधे ॥२०/४॥ एसो वि कह पमाणं, नंदीए हंदि कित्तणाउ त्ति । जं तत्थेव निसीहं, महानिसीहं च संलत्तं ॥२०/५॥ अह तं न होइ एयं, एवं आयारमाइ वि तयन्नं । तुल्ले वि नंदिपाढे, को हेऊ विसरिसत्तम्मि ॥२०/६॥ अह दुब्बलिसूरीणं, पराभवत्थं कयं सबुद्धीए । गोटेणं ति मयं नो, इमं पि वयणं अविन्नृणं ॥२०/७॥ पुटुमबद्धं कम्मं, अप्परिमाणं च संवरणमुत्तं । जं तेण दुगं एयं, तं चिय अपमाणमक्खायं ॥२०/८॥ सेसं तु पमाणत्तेण कित्तियं गोट्ठमाहिलुत्तं पि । इग-दुगमयभेय च्चिय, जं सुत्ते निण्हवा वुत्ता ॥२०/९॥