SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ गाथा २५९ १९-तपोविधि-पञ्चाशकम् यदिह किमपि दृब्धं बुद्धिमान्द्याद् विरुद्धं, मयि विहितकृपास्तद्धीधनाः शोधयन्तु । निपुणमतिमतोऽपि प्रायशः सावृतेः स्यान्न, हि न मतिविमोहः किं पुनर्मादृशस्य ? ॥६॥ चतुरधिकविंशतियुते वर्षसहस्रे शते च सिद्धेयम्। धवलक्कपुरे वसतौ धनपत्योर्बकुलबन्दिकयोः ॥७॥ अणहिलपाटकनगरे संघवरैर्वर्तमानबुधमुख्यैः । श्रीद्रोणाचार्यायविद्वद्भिः शोधिता चेयम् ॥८॥ - (ग्रन्थाग्रं-८७५०) ॥ वैक्रमीये २०७० तमे वर्षे मुनिधर्मरत्नविजयेन संशोधितं सम्पादितञ्चेदं पूर्वगतार्थतारतारकज्ञानधारकश्रीहरिभद्रसूरिशेखरप्रणीतं सविवरणं पञ्चाशकप्रकरणं समाप्तम् ॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy