________________
गाथा - २०-२२
१९-तपोविधि-पञ्चाशकम्
२५१
'पंचदसिपडिवयाहिं ति' पञ्चदश्यां पौर्णमास्यां प्रतिपदि च कृष्णपक्षप्रथमतिथौ । 'तो त्ति' ततोऽनन्तरं । 'हाणि त्ति' एकैकशोऽनुदिनं भिक्षादिहानिं करोति । कृष्णप्रतिपक्षे कृष्णस्वरूपे शुक्लपक्षापेक्षया द्वितीयपक्ष इत्यर्थः । तत्र चामावास्यायामेका भिक्षा कवलो वा स्यादिति गाथार्थः
॥१९॥
अथ वज्रमध्या, तामाह -
-
किण्हे पडिवय-पन्नरस, 'इगेगहाणी उ जाव इक्को उ । अमवस्सपडिवयाहिं, वुड्डी पन्नरस पुन्नाए ॥९९६॥ १९/२०
२
किन्हे गाहा । कृष्णे पक्षे प्रतिपदि प्रथमतिथौ पञ्चदशकवलादीन् गृह्णाति । तत 'इगेगहाणी उत्ति' एकैककवलादिहानिः प्रतिदिनं क्रियते । यावदेकस्तु एक एव कवलादिः । अमावास्याप्रतिपदोः प्रतीतयोः । ततो वृद्धिः कवलादीनामनुदिनं क्रियते यावत् पञ्चदश कवलादयः पूर्णायां पूर्णमास्यां भवन्ति । इति गाथार्थः ॥२०॥ (१. एग, पु. । २. एकक पु. ।)
इह तपसि भिक्षादि ग्राह्यतयोक्तमतस्तल्लक्षणमाह
एत्तो भिक्खामाणं, एगा दत्ती विचित्तरूवा वि । कुक्कुडिअंडगमेत्तं, कवलस्स वि होइ विन्नेयं ॥९९७॥ १९/२१
तो गाहा । इतो विवक्षिततपःस्वरूपाभिधानानन्तरं भिक्षामानं वाच्यमिति शेषः । तच्चेदम्एकाऽसहाया दत्तिर्भक्तप्रक्षेपरूपा विचित्ररूपाऽपि बह्वल्पैकानेकद्रव्यस्वभावतया नानास्वभावाऽपि, न केवलमेकस्वभावेति । अथ कवलमानमाह- कुक्कुट्यण्डकमात्रं कवलस्यापि भवति विज्ञेयमिति प्रतीतं । नवरं मानमिति वर्तते । इति गाथार्थः ॥२१॥
इहैव विशेषमाह -
एयं च कीरमाणं, सफलं परिसुद्धजोगभावस्स । निरहिगरणस्स णेयं, इयरस्स न तारिसं होई ॥९९८॥ १९ / २२
एयं गाहा । एतच्चैतत्पुनरनन्तरोक्तं तपः क्रियमाणं विधीयमानं सफलं मोक्षादिफलं विज्ञेयमिति योग: । परिशुद्धा निर्दोषा योगा व्यापारा भावश्चाध्यवसायो यस्य स तथा तस्य । एतदेव स्पष्टतरमाह-निरधिकरणस्य गुरुतरारंभवर्जितस्य निष्कलहस्य वा ज्ञेयं ज्ञातव्यम् । इतरस्य साधिकरणस्य न नैव तादृशं यादृशं निरधिकरणस्य फलमिति गम्यते । भवति स्यात् । इति गाथार्थः ॥२२॥