SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ गाथा - ३५-३८ १६- प्रायश्चित्तविधि-पञ्चाशकम् २१३ समयोक्तफला कर्मक्षयश्चासौ अनुबन्धव्यवच्छेदश्चेति कर्मक्षयानुबन्धव्यवच्छेदौ ताभ्याम् कर्मक्षयाऽनुबन्धव्यवच्छेदाभ्यां सर्वस्यैवापूर्वकरणं श्रेणिश्चेतिभावः ॥३४॥ एवं निकाइयाण वि, कम्माणं भणियमेत्थ खवणं ति । तं पिय जुज्जइ एवं, तु भावियव्वं अतो एयं ॥ ७७९ ॥ १६ / ३५ एवं स्थिते, निकाचितानामपि निकाचनाकरणाऽवस्थापितानामपि, कर्मणां ज्ञानावरणादीनां भणित प्रतिपादितम्, अत्र श्रेण्यां क्षपणमिति क्षयकरणम् । यदित्यनुक्तमप्यर्थादाक्षिप्यते तदपि चक्षणम्, युज्यते घटते, एवं त्वपूर्वकरणादिषु भावप्राधान्ये श्रेण्यां हि यन्निकाचितकर्मक्षपणमुक्तं तत् तथाविधशुभभावमन्तरेण, नान्यतः कुतश्चिद् भवितुमर्हति । तस्मात् स एव शुभभावः, कर्मक्षयात् करणमित्यगन्तव्यम्। भावयितव्यं भावनीयम् अत एतस्माद्धेतोः शुभभावलक्षणात्, एतत्प्रायश्चित्तं दोषविशुद्धिहेतुः, न विशिष्टभावमन्तरेण प्रायश्चित्तमपि स्वकार्यकारि सम्पद्यते, तस्माच्छ्रेयोऽर्थिना शुभभाव एवाश्रयितुं युक्तस्तदनुगतस्यैव प्रायश्चित्तानुष्ठानस्यापि स्वफलसाधकत्वात् ॥३५॥ अत्राह शिष्यः 1 विहियाणुट्ठाणंमी, एत्थं आलोयणादि जं भणियं । तं कह पायच्छित्तं, दोसाभावेण तस्स त्ति ? ॥७८०॥ १६/३६ अह तंपि सदो चिय, तस्स विहाणं तु कह णु समयम्मि ? | न य नो पायच्छित्तं, इमं पि तह कित्तणाओ उ ॥ ७८१॥ १६ / ३७ जुम्मं । विहितानुष्ठाने चैत्यसाधर्मिकवन्दनादौ, अत्राधिकारे, आलोचनादि, आदिशब्दादीर्यापथिकाप्रतिक्रमण - परिग्रहः यद् भणितं यदुक्तम्, तत्कथं प्रायश्चित्तं दोषाभावेन दोषविरहेण, तस्येति विहितानुष्ठानस्य, चैत्यवन्दनादेः ||३६|| अथ तदपि विहितानुष्ठानमपि, सदोषमेव सापराधमेव, तस्य विहितानुष्ठानस्य, विधानं विधिरूपदेशः, कथं नु समये सिद्धान्ते नैव विधिः प्राप्नोतीत्यर्थः । न च नो प्रायश्चित्तं किन्तु प्रायश्चित्तम् इदमप्यालोचनादि । तथाकीर्तनात्तु प्रायश्चित्तत्वेन प्रतिपादनादेव ॥३७॥ सूरिराह : भण्णइ पायच्छित्तं, विहियाणुाणगोयरं चेयं । विकिंतु सुहुमा, विराहणा अत्थि तीऍ इमं ॥७८२॥ १६/३८ भण्यते अत्रोत्तरम्, प्रायश्चित्तं विहितानुष्ठानगोचरं विहितानुष्ठानविषयम् चैतत् आलोचनादि,
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy