SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ _ गाथा-३९-४४ २१४ १६-प्रायश्चित्तविधि-पञ्चाशकम् सत्यमेतत्, किन्तु तत्रापि च विहितानुष्ठाने, किन्तु सूक्ष्मा स्वल्पा विराधना ईर्यापथरूपा, अस्ति विद्यते, तस्यां सूक्ष्मविराधनायां सत्याम्-[अतस्तस्या विराधनायाः शुद्ध्यर्थं । इदं....अटी.] इदं आलोचनादि प्रायश्चित्तम् ॥३८॥ एतदेवागमेन द्रढयन्नाह - सव्वावत्थासु जओ, पायं बंधो भवत्थजीवाणं । .. भणितो विचित्तभेदो, पुव्वायरिया तहा चाहू ॥७८३॥ १६/३९ सर्वावस्थासु सराग-वीतराग-चेष्टारूपासु, यतो यस्मात्, प्रायो बाहुल्येन बन्धः सामान्यकर्मबन्धः, भवस्थजीवानां संसारस्थसत्त्वानां, प्रायोग्रहणमयोगिकेवलिव्यापारनिरासार्थम्। भणितः प्रतिपादितो, विचित्रभेदा नानाप्रकारः, पूर्वसूरयः पूर्वाचार्याः तथा चाहुः ब्रुवते ॥३९॥ सत्तविहबंधगा होति पाणिणो आउवज्जियाणं तु । तह सुहुमसंपराया, छव्विहबंधा विणिद्दिट्टा ॥७८४॥ १६/४० मोहाउयवज्जाणं, पगडीणं ते उ बंधगा भणिता । उवसंतखीणमोहा, केवलिणो एगविहबंधा ॥७८५॥ १६/४१ ते पुण दुसमयट्ठितियस्स बंधगा न पुण संपरायस्स । सेलेसीपडिवण्णा, अबंधगा होति विण्णेया ॥७८६॥ १६/४२ अपमत्तसंजयाणं, बंधठिती होति अट्ठ उ मुहुत्ता। उक्कोसेण जहण्णा, भिण्णमुहुत्तं तु विण्णेया ॥७८७॥ १६/४३ जे उ पमत्ताणाउट्टियाएँ बंधंति तेसि बंधठिती । संवच्छराणि अट्ठ उ, उक्कोसियरा मुहत्तंतो ॥७८८॥ १६/४४ पंचगं। सप्तविधबन्धकाः भवन्ति प्राणिनः सत्त्वा, आयुर्वर्जितानां च प्रकृतीनामिति गम्यते । तथा सूक्ष्मसम्परायास्तद्गुणस्थानवर्तिनः षड्विधबन्धा विनिर्दिष्टाः कथिताः ॥४०॥ मोहायुर्वर्जानां प्रकृतीनां कर्मप्रकृतीनाम्, ते तु सूक्ष्मसम्परायाः, बन्धका भणिता उक्ताः उपशान्तमोहाः क्षीणमोहाः केवलिन एते त्रयोऽपि एकविधबन्धाः शातावेदनीयबन्धका एव ॥४१॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy