SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ । ॥ चतुर्दशं शीलाङ्गविधि-पञ्चाशकम् ॥ प्राक् साधूनामाहारविशुद्धिरुद्गमादिदोषपरिहारेण प्रतिपादिता, अधुना साधुधर्मगतशीलाङ्गप्रतिपादनायाह नमिऊण वद्धमाणं, सीलंगाई समासओ वोच्छं। समणाण सुविहियाणं, गुरूवएसाणुसारेणं ॥६४५॥ १४/१ नत्वा वर्धमानं शीलाङ्गानि शीलावयवरूपाणि, तत्कारणाणि वा, समासतः सङ्क्षपेण वक्ष्ये, श्रमणाना साधूनाम्, शोभनं विहितमनुष्ठानं येषां ते सुविहितास्तेषां गुरूपदेशानुसारेण गुर्वाज्ञानुवृत्त्या ॥१॥ सीलंगाण सहस्सा, अट्ठारस एत्थ होति नियमेणं । भावेणं समणाणं, अखंडचारित्तजुत्ताणं ॥६४६॥ १४/२ शीलाङ्गानां सहस्राणि अष्टादशसङ्ख्या, अत्र प्रस्तुते भवन्ति नियमेनावश्यन्तया, न न्यूनान्यधिकानि वा । भावेन श्रमणानां भावसाधूनामित्यर्थः । अखण्डचारित्रयुक्तानां सकलचारित्रसमन्वितानाम् ॥२॥ कथं पुनरष्टादशशीलाङ्गसहस्रनिष्पत्तिरित्याह - जोए करणे 'सण्णा, इंदियभूमादिसमणधम्मे य । सीलंगसहस्साणं, अट्ठारसगस्स निप्फत्ती ॥६४७॥ १४/३ योगः करणं सज्ञा इन्द्रियाणि भूम्यादयः श्रमणधर्मश्च शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥३॥ १. सण्णाइंदिय. अटी. । एतद्भेदख्यापनायाह -_ . करणादि तिण्णि जोगा, मणमादीणि उ हवंति करणाई । आहारादी सण्णा, चउ सोत्ताइंदिया पंच ॥६४८॥ १४/४ भोमादी नव जीवा, अजीवकाओ उ समणधम्मो उ । खंतादि दसपगारो, एव ठिए भावणा एसा ॥६४९॥ १४/५ जुम्मं ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy