SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १७८ १३- पिण्डविधान- पञ्चाशकम् गाथा - ५० द्वात्रिंशत् कवलाः मानं प्रमाणमुच्यते [ प्रथमा बहुवचनान्तत्वात् कवला:, अत्र छन्दसः हेतोः 'कवल' इति ह्रस्वत्वम् अटी. ] । रागद्वेषाभ्यां धूमाङ्गारम्, अल्पान्तरत्वाद्धूमशब्दस्य पूर्वनिपातः लघ्वक्षरा - सखि - ईद्रुत्-स्वरादि - अल्पस्वर - अर्च्यम् एकम् [ सिद्धहेम - ३.१.१६० ] । रागाच्चारित्रा(त्रे)ङ्गारो द्वेषाद्भूमः । वैयावृत्त्यादयः कारणम्, आदिशब्दाद् वेदनादिग्रहः, यथोक्तम् - वेयण वेयावच्चे, इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए, छटुं पुण धम्मचिंताए ॥ [ ओघनियुक्ति गाथा - ५८२ ] अविधावन्यथाकरणे, अतिचाराऽतिक्रमः, तस्मादविधिर्न कार्यः ॥४९॥ प्रकरणोपसंहारमाह - एयं णाऊणं जो, सव्वं चिय सुत्तमाणतो कुणति । काउं संजमकायं, सो भवविरहं लहुं लहति ॥६४४॥ १३/५० एतत् पूर्वोक्तं ज्ञात्वाऽवगम्य, यः साधुः, सर्वमेव सप्तचत्वारिंशद्दोषजातं सूत्रमानतः सूत्रप्रमाणतः सूत्रप्रामाण्येन, करोति विधत्ते यथागमं विधिप्रतिषेधाभ्यां कृत्वा संयमकायं चारित्रात्मानं संयमराशिं वा, स प्रस्तुतः साधुः भवविरहं संसारविरहं लघु शीघ्रमेव लभतेऽवाप्नोति ॥५०॥ (१. कायो-अटी.) ॥ पिण्डविधि-पञ्चाशकं त्रयोदशं समाप्तम् ॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy