________________
गाथा-१८-२४ १३-पिण्डविधान-पञ्चाशकम् ___१७१
तान्येव प्रतिव्यक्ति निर्दिशति - धाती दूति निमित्ते, आजीव वणीमगे तिगिच्छा य । कोहे माणे माया, लोभे य हवंति दस एते ॥६१२॥ १३/१८ पुट्विपच्छासंथव, विज्जा मंते य चुण्ण जोगे य । उप्पायणयाएँ दोसा सोलसमे मूलकम्मे य ॥६१३॥ १३/१९ जुग्गं ।
धात्री, दूती, निमित्तं,आजीवनमाजीवः । वनीपकः सम्बन्धकारी कृपि(प)णः, चिकित्सा च । क्रोधा मानो माया लोभश्च भवन्ति दशैते ॥१८॥
पूर्व-पश्चात्संस्तवः मातृ-पितृ-श्वसुरादिपरिचयः । विद्या मन्त्रश्च।चूर्णो योगश्चोत्पादनाया दोषा एते । षोडशो मूलकर्म च ॥१९॥
एतान्येव स्वरूपतो व्याचष्टे - धाइत्तणं करेती, पिंडट्ठाए तहेव दूतित्तं । तीतादिनिमित्तं वा, कहेति जच्चाइ वाऽऽजीवे ॥६१४॥ १३/२० जो जस्स कोइ भत्तो, वणेइ तं तप्पसंसणेणेव । आहारट्ठा कुणति व, मूढो सुहुमेयरतिगिच्छं ॥६१५॥ १३/२१ कोहप्फलसंभावणपडुपण्णो होइ कोहपिंडो उ। गिहिणो कुणदऽहिमाणं, मायाए दवावती तह य ॥६१६॥ १३/२२ अतिलोभा परियडती, आहारट्ठाएँ संथवं दुविहं ॥ कुणइ पउंजइ विज्जं, मंतं चुण्णं च जोगं च ॥६१७॥ १३/२३
अन्नमिह कोउगादि व, पिंडत्थं कुणइ मूलकम्मं तु । साहुसमुत्था एते, भणिया उप्पायणादोसा ॥६१८॥ १३/२४ पंचगं।
धात्रीत्वं स्तन-मण्डन-क्षीरप्रदाना-कधारण-क्रीडनरूपं पञ्चविधं करोति पिण्डार्थमाहारार्थम् । तथैव दूतीत्व दूतीभावम् । अतीतादि निमित्तं वा कथयति त्रिविधम् । जात्यादिवा जातिकर्मशिल्पादि वा आजीवति ॥२०॥
यो भिक्षूपासकादिः यस्य रक्तभिक्ष्वादेः (शाक्यादेः) कश्चिद् भक्तो भक्तिमान, वनति सम्भजते, तमुपासकादिम् । तत्प्रशंसनैव भिक्षादिप्रशंसनेनैव आहारार्थमाहारनिमित्तं करोति,