SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १३- पिण्डविधान-पञ्चाशकम् गाथा - १४-१७ स्वग्राम-परग्रामाद् यदानीतमाहृतं तु तद् भवत्यभ्याहृतमित्यर्थः । उद्भिन्नमाह-छगणादिना गोमय-जतु-मदनादिना, उपलिप्तं लाञ्छितं मुद्रितम्, उद्भिद्य यद्ददाति तदुद्भिन्नमुच्यते ॥१३॥ मालोपहृतमाह १७० मालोहडं तु भणियं, जं मालादीहि देति घेत्तूणं । अच्छेज्जं चाच्छिदिय, जं सामीभिच्चमादीणं ॥ ६०८ ॥ १३/१४ [मालापहृतं-उपनीतम् अटी. ] मालोपहृतं तु भणितमुक्तम्, यन्मालादिभ्यो ददाति गृहीत्वा उत्तार्य निश्रेण्यादिना । आच्छेद्यमाह - आच्छेद्य च नामाहारदोष: । आच्छिद्य गृहीत्वा यत्क्षीरादि, स्वामी नायकः भृत्यादीनां गोपालादीनां साधवे ददाति ॥१४॥ अनिसृष्टमाह - अणिसि सामण्णं, गोट्ठिगभत्तादि ददउ एगस्स । सट्टा मूलद्दहणे, अज्झोयर होइ पक्खेवो ॥ ६०९ ॥ १३/१५ अनिसृष्टं नाम दोष:, सामान्यं साधारणं गोष्ठिकभक्तादि घटाभक्तादि, [समुदायभोजनादिअटी.] ददतस्तेषामेव एकस्य कस्यचित् । अध्यवपूरकमाह-स्वार्थमात्मार्थं मूलाऽद्दहणे [अद्दहणं स्थापनम्-तुला– “अद्दहिय: स्थापित " ( विपाकसूत्र १.६ )] सजलस्थाल्यधिरोहणे, अध्यवपूरको भवति प्रक्षेपः, तन्दुलमुद्गादिकणप्रक्षेपः, बहुसाध्वागमनापेक्षया ॥१५॥ एष्वेवोद्गमदोषेष्वविशोधि-विशोधिकोटिद्वयविभागमाह - कम्मुद्देसिचरमतिग पूइयं मीस चरमपाहुडिया । अज्झोयर अविसोही, विसोहिकोडी भवे सेसा ॥६१०॥ १३/१६ कर्म आधाकर्म औद्देशिकचरमत्रिकं यावदर्थिकपरित्यागेन, समुद्देशा - ऽऽदेश- समादेशरूपम्। पूतिकं मिश्र चरमप्राभृतिका बादरप्राभृतिका, अध्यवपूरकः, अविशोधिरित्यविशोधिकोटी उक्ता। सर्वापि विशोधिकोटीभवेच्छेषा प्रागुक्तस्थानपरिहारेण ॥१६॥ उक्ता: षोडशोद्गमदोषाः साम्प्रतमुत्पादनादोषानाह - उप्पायण संपायण, निव्वत्तण मो य होंति एगट्ठा । आहारस्सिह पगता, तीए य दोसा इमे होंति ॥६११॥ १३/१७ उत्पादना सम्पादना निर्वर्तना च, मो इति निपातो, भवन्त्येकार्थाः शब्दाः । आहारस्येह प्रकृतास्तस्याश्चोत्पादनायाः दोषा इमे वक्ष्यमाणा भवन्ति ॥१७॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy