________________
गाथा-५-९
१६८
१३-पिण्डविधान-पञ्चाशकम् उद्गमदोषानेवाह - आहाकम्मुद्देसिय, पूतिकम्मे य मीसजाए य । ठवणा पाहुडिया या, पाओयर-कीअ-पामिच्चे ॥५९९॥ १३/५ परियट्टिए अभिहडे, उब्भिण्णे मालोहडे इय । अच्छेज्जे अणिसट्टे, अज्झोयरए य सोलसमे ॥६००॥ १३/६ जुग्ग।
आधाकौदेशिकं पूतिकर्म च मिश्रजातं च स्थापना च प्राभृतिका च ['या' = चः समुच्चये, तस्य च दीर्घता छन्दोऽर्था अटी.] प्रादुष्कारः क्रीतमपमितम्( त्यम् ) ॥५॥ __परिवर्तितमभिहृतमुद्भिन्नं मालोपहृतमिति च आच्छेद्यमनिसृष्टमध्यवपूरकश्च षोडशः
॥६॥
व्याप्य-व्यापिलक्षणगतं विशेषं विहाय सामान्येनाह - सच्चित्तं जमचित्तं साहूणऽट्ठाएँ कीरए जं च । अच्चित्तमेव पच्चति आहाकम्मं तयं भणियं ॥६०१॥ १३/७
सचित्तं धान्यफलादि, यदचित्तमचेतनं, साधूनामर्थे साधून् मनस्याधाय, क्रियते तदाधाकम । यच्च अचित्तमेव यद् ‘भुइकणिकादि' पच्यतेऽग्निना संस्क्रियते आधाकर्म तकद् भणितमुक्तम्
[७
अधुनौद्देशिकमाह - उद्देसिय साहुमाई, ओमच्चए भिक्खवियरणं जं च । उव्वरियं मीसेउं, तविउं उद्देसियं तं तु ॥६०२॥ १३/८
उद्दिश्य साध्वादीन् निर्ग्रन्थ-शाक्य-तापस-गैरिकाऽऽजीवाख्यान् श्रमणान्, अवमात्यये दुर्भिक्षात्यये भिक्षावितरणमाहारदानम् । यच्चोव्वरितं मिश्रयित्वा ओदनादि दध्यादिना, कृताख्यभेदाऽन्तःपाति। तप्त्वा प्रताप्य गुडमोदकचूर्णादि यत् संस्क्रियते तच्च कमौद्देशिकान्तःपाति। औद्देशिकं तत्तु तत्पुनः सकलमेवेदमौद्देशिकम् ॥८॥ पूतिदोषमाह - कम्मावयवसमेयं संभाविज्जति जयं तु तं पूर्छ । पढम चिय गिहिसंजयमीसोवखडाइ मीसं तु ॥६०३॥ १३/९