SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥ त्रयोदशं पिण्डविधान - पञ्चाशकम् ॥ सामाचार्यन्तर्गतत्वात् पिण्डविशुद्धेः तत्स्वरूपप्रतिपादनायाह - नमिऊण महावीरं, पिंडविहाणं समासओ वोच्छं । समणाणं पाउग्गं, गुरूवएसाणुसारेणं ॥५९५ ॥ १३/१ नत्वा महावीरं महावीर्यं विराजनाद्, भगवन्तम्, पिण्डविधानं पिण्डविधिं समासतो वक्ष्य। श्रमणाना साधूनां प्रायोग्यमुचितम् । गुरूपदेशानुसारेण गुरुवचनान्वयेन ॥१॥ सुद्धो पिंडो विहिओ, समणाणं संजमायहेउ त्ति । सो पण इह विणेओ, उग्गमदोसादिरहितो जो ॥५९६ ॥ १३/२ शुद्धो निरवद्यः, पिण्डो विहितस्तीर्थकरादिभिः, श्रमणानां साधूनां संयमात्मा चारित्रात्मा, तस्य हेतुरिति कृत्वा स पिण्डः पुनरिह विज्ञेय उद्गमादिदोषरहितो यः उद्गमादिदोषविकल इति यावत् ॥२॥ उद्गमादीनेवाह - सोलस उग्गमदोसा, सोलस उप्पायणाए दोसा उ । दस एसणाइ दोसा, बायालीसं इय हवंति ॥५९७॥ १३/३ षोडशोद्गमदोषाः, षोडशोत्पादनाया दोषास्तु, दशैषणा दोषा, द्वाचत्वारिंशदिति भवन्ति सर्वे चैते समुदिताः ॥३॥ उद्गमशब्दार्थमाह - तत्थुग्गमो पसूती, पभवो एमादि होंति एगट्ठा । सो पिंडस्साहिगतो, इह दोसा तस्सिमे होंति ॥५९८॥ १३/४ तत्रोद्गमः प्रसूतिः प्रभव एवमादयो भवन्ति एकार्थाः शब्दाः, स उद्गमः पिण्डस्या धिकृतः । इह प्रस्तावे दोषास्तस्योद्गमस्य इमे वक्ष्यमाणा भवन्ति ॥४॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy